Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन ५ उ. २ गा. २-४-आहारापर्याप्तौ पुनर्गोचरीगमनविधिः ५०१ . तमेव विधिमुपदर्शयन् कालयतनामाह-कालेण' इत्यादि । मूलम् कालेण णिक्खमे भिक्खू , कालेण य पडिक्कमे ।
अकालं च विवजित्ता, काले कालं समायरे ॥४॥ छाया-कालेन निष्क्रामेद् भिक्षुः, कालेन च प्रतिक्रामेत् ।
- अकालं च विवर्य, काले कालं समाचरेत् ॥ ४ ॥ अब भिक्षा लेने की विधि बताते हैं
सान्वयाथः-भिक्खू-मुधाजीवी मुनि कालेण-गोचरीके समयसे-जिस देशमें जो समय भोजनका हो उस समय के होनेसे णिक्खमे भिक्षाके लिए जावे, य= और कालेण-समयसे ही वापस आनेका उचित समय हो जानेसे पडिकमे= वापस लौट आवे, च और अकालं-भिक्षाके अनुचित समयको विवज्जित्ता छोड़कर काले उचित समयमें कालं-भिक्षादिकसमायरे-आचरे-गोचरीके लिए घूमे ॥४॥
टीका-भिक्षुः मुधाजीयो मुनिः कालेन-भिक्षोचितसमयेन यस्मिन् देशे यो गृहस्थानां भोजनसमयः स एव भिक्षुणां भिक्षाकालस्तेनेत्यर्थः निष्कामेत्-निर्गच्छेत्, भिक्षायै इति शेपः; कालेनैव मत्यागमनोचितसमयेनैव, यथा स्वाध्यायभतिवन्धो न भवेत् तथा भिक्षां गतस्य साधोः परावर्तनसमयो निर्दिष्टस्तेनैवेति भावः । (करणे सहाथै वा तृतीया)। 'चकारोऽत्र 'एव'-कारार्थकः' पतिक्रामेत्-प्रत्यागच्छेत् । अकालं-भिक्षानुचितसमयं विवज्य परित्यज्य कालेभिक्षोचितवेलायां कालं-लक्षणया तत्कालोचितकृत्यं भिक्षादिकं समाचरेत-मिक्षार्थ उसी विधिको दिखाते हुए कालकी यतना कहते हैं-'कालेण' इत्यादि । . जिस देश में गृहस्थोंके भोजनका जो समय हो वही समय भिक्षको भिक्षाके लिए उचित है, अत एव भिक्षाके लिए उसी समय जाना चाहिए और गोचरीके लिए गये हुए साधुको ऐसे उचित समय पर लौट आनाचाहिए, जिससे स्वाध्याय आदि क्रियाओंमें अन्तराय न पड़े।
मे विधिन तातi sinी यत: ४ छ :-कालेण. त्या.
જે દેશમાં ગૃહસ્થના ભજનને જે સમય હોય તે સમય ભિક્ષાને માટે ઉચિત છે, તેથી ભિક્ષા માટે તે સમયે જવું જોઈએ. અને ગોચરીને માટે ગએલા સાધુએ એવા ઉચિત સમયે પાછા ફરવું જોઈએ કે જેથી સ્વાધ્યાય આદિ ક્રિયાઓમાં અંતરાય ન પડે. તથા જે સમય ભિક્ષાને