Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५००
श्रीशवेकालिकसूत्रे
इत्यादिरूप विधिसे य-तथा इमेण= इस उत्तरेण= आगे कहे जानेवाली "कालेण fread भिक्खु" इत्यादिरूप विधि भत्ताणं = आहार- पानी गवेसए= गवेषे अर्थात् भिक्षा लेनेके लिए जाये ||२||३||
टीका 'सेज्जा' इत्यादि, 'तभ' इत्यादि च । शय्यायां सती, नेपेधिक्यां= निपदनस्थाने स्वाध्यायभूमिकायामित्यर्थः, गोचरे - भिक्षाचर्यायांचा समा पन्नः सम्माप्तो मुनिः उपलब्धमन्नादिकम् अयावदर्थम् = अपरिसमाप्तम् अल्प= धोपशमनानमित्यर्थः संयमनिर्वाहार्थं याचतानादिकेन भाव्यं तावन्नेति यावत् शुक्त्वा यदि तेन भोजनेन न संस्तरेत्संयमयात्रां निर्दोढुं न शक्नुयात् |२|
वतः तदनन्तरं फारणे = प्रयोजने आर्पस्वात्सप्तम्यर्थे प्रथमा, उत्पन्ने सवि= क्षुधावेदनोपशमनाभावे पूर्वोक्तेन" संपत्ते भिक्खकालम्मि" इत्यादिरूपेण अनेन उत्तरेण= " कालेन क्खिमे भिक्खू० " इत्यादिवक्ष्यमाणलक्षणेन विधिना=प्रकारेण भक्तपानं गवेपयेत् = अन्वेषयेत् पुनर्भिक्षार्थं गच्छेदिति सुत्रार्थः ॥ ३ ॥
'सेज्जा' इत्यादि, 'तओ' इत्यादि । उपाश्रयमें बैठने के स्थान में अर्थात् स्वाध्याय भूमिमें तथा गोचरीमें गए हुए मुनिको अल्प, अर्थात् क्षुधाकी शान्ति न हो सकने योग्य अन्न आदि मिला हो और उससे संयमयात्राका निर्वाह न हो सके, अर्थात् लाया हुआ आहार पर्याप्त नहो तो ऐसा कारण उत्पन्न होने पर, अर्थात् क्षुधावेदनीय के शान्त न होने पर " संपत्ते भिक्वकालम्मि" इत्यादि पूर्वोक्त विधिसे, तथा "कालेण fread भिक्खु" इस गाथासे प्रारम्भ करके आगे बताई जाने वाली विधिसे भक्त पानकी गवेषणा करे, अर्थात् भिक्षाके लिए फिर गमन करे ॥ २ ॥ ३ ॥
सेना० छत्याहि, तथा तओ० धत्याहि उपाश्रयमां मेसवाना स्थानमां अर्थात સ્વાધ્યાયભૂમિમાં તથા ગોચીમાં ગએલા મુનિને અલ્પ અર્થાત્ ક્ષુધાની શાન્તિ ન થઇ શકે અર્થાત્ લાવેલા આહાર પૂરતા ન હોય, તે એવું કારણુ ઉત્પન્ન થતાં અર્થાત્ ક્ષુધાવેદનીય શાન્ત नथवाने सीधे संपत्ते भिक्खकालम्मि छत्याहि यूर्वेति विधिथी, तथा कालेण णिक्खमे भिक्खू भो गाथाथी प्रारंभ उरीने આગળ પતાવવામાં આવનારી વિધિથી ભકત-પાનની ગવેષણુા કરે અર્થાત્ ભિક્ષાને માટે ક્રીથી ગમન કરે. (૨~૩)