Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 649
________________ m ammewwwwwwwwwwwwww अध्ययन ५ उ. १ गा. ९६-९७-आहारपरिभागविधिः ४९१ छाया-अथ कोऽपि न इच्छेत्, ततो भुञ्जीत एककः । आलोके भाजने साधुः, यतम् अपरिशातयन् ॥१६॥ सान्चयार्थ:-अह-अथ-यदि कोई-कोई न इच्छिज्जा-आहार लेना नहीं चाहे तो तओ-फिर साहबह साधु एगओ-अकेला-द्रव्यसे स्वयं एक ही, भावसे राग-द्वेप-संग-रहित आलोए-काशयुक्त-चौड़े मुंहवाले भायणे-पात्रमें जयं यतनापूर्वक अर्थात् मांडलेके दोपोंको टालकर अपरिसाडिय-सीय-कणका विन्दु-मात्र भी आहार नहीं गिराता हुआ भुजिज्ज आहार करे ।।९६॥ टीका-'अह' इत्यादि। यदि कोऽपि ग्रहीतुं नेच्छेत् वदनन्तरं साधु एकका द्रव्येण स्वयमेव, भावेन रागद्वेषरहितः आलोके प्रकाशमाने भाजने मशकादिक्षुद्रजन्तवो यथा दृष्टिपथमागच्छेयुस्तदर्थमिति भावः । यत-सयतनं मण्डलदोपभावानुसन्धानपूर्वकम् अपरिशातयन् सिक्यादिकमविकिरन भुञ्जीत ॥१६॥ मूलम् -तित्तगं च कडुयं च कसायं, अविलं च महुरं लवणं वा। १९ १४१३५ १६ १७ । एय लद्धमन्नपउत्तं, महुघयं व अॅजिज्ज संजए ॥२७॥ छाया--तिक्तकं च कटुकं च कपायम्, अम्लं च मधुरं लवणं वा । . एतल्लब्धमन्यार्थप्रयुक्तं, मधु-घृतमिव भुञ्जीत संयतः ॥१७॥ सान्वयार्थः वह आहार यदि-तित्तगं तीखा कडयंकड़वा च और कसायंकपायला च और अंक्लिं खट्टा च और महुरं-मीठा वा अथवा ___ 'अह' इत्यादि । यदि कोई भी मुनि आहार ग्रहण करने की इच्छा प्रकाशित न करेंअर्थात् न लें तोअकेला-रागद्वेषरहित वह साधु, ऐसे पात्रमें भोजन करे जिसमें प्रकाश पड़ रहा हो । प्रकाश-युक्त पात्रमें आहार करनेका विधान इसलिए किया है कि मच्छर आदि सूक्ष्म जन्तु दीख सके । मण्डल दोपोंका विचार करता हुआ सीध-मात्र भी अन्नादि न बिखेरता हुआ आहार करे ।। ९६ ।। બ૦ ઈત્યાદિ. જે કંઈ પણ મુનિ આહાર ગ્રહણ કરવાની ઈચ્છા પ્રકાશિત ન કરે અર્થાત્ ન લે તે એકલા-રાગદ્વેષરહિત તે એવા પાત્રમાં ભેજન કરે કે જેમાં પ્રકાશ પડતે હોય. પ્રકાશયુકત પાત્રમાં આહાર કરવાનું વિધાન એટલા માટે કર્યું છે કે મરછર આદિ સૂકમ જંતુ દેખી શકાય મંડલ દેને વિચાર કરતાં એક કણ જેટલું પણ અન્ન ન વેરાવા દેતાં માહાર કરે. (૬)

Loading...

Page Navigation
1 ... 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725