Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४७८
श्रीदuestion
सान्ययार्थः- गोयरग्गगओ गोरीमें गया हुआ मेहावी-सामाचारी जानकार मंजए साधु सिया ग्र=कदाचिद अगर बाल्यावस्थाके अथवा ला पनेके कारण वहीं परिभुक्षु-माहार करना इच्छिज्जा चाहे तो वहां फासूर्यमागुरु-एकेन्द्रियादिमाणी रति कुगं=कोठेको वा मात्रा भित्तिमूलं = मौतके समीपके स्थानको पढिलेहिताण = पुंजकर तथा दृष्टिसे देखकर अणुन्नवितु गृहस्थकी आज्ञा मांगकर तत्यां परिच्छन्नम्म ऊपरसे छाये हुए और संबुठे=चारों तर्फसे घिरे हुए स्थानमें हत्थगं हार्थोको अथवा अपने शरीरको संपमज्जित्ता = पुंजकरके (साधु) भुंजिज्ज आहार करे ||८२||८३ ||
टीका -- स्याच= कदाचित् गोचरागतः = भिक्षामनुप्रविष्टो मुनिः, बाल्य-लानत्य-पिपासादिकारणवशात्परिभोक्तुमिच्छेत् तदा प्राकम् = एकेन्द्रियादिप्राणिविवर्जितं कोष्टकम् =अन्तर्गृहादिकं वा = अथवा भित्तिमूलं कुड्यसमीपवर्तिप्रदेशं प्रत्युपेक्ष्य=दृष्ट्या विलोक्य अनुज्ञाप्य तत्स्वामिनोऽनुङ्गामादाय तत्र प्रतिच्छन्ने ऊर्ज तस्तृणादिभिराच्छादिते, सहते समन्तत आवृते किन्तु प्रकाशयुक्त प्रदेशे, यहा 'संवृतः' इति प्रथमान्तं संयतस्य विशेषणं तेन, मेधावी साधुसामाचारीकुशलः संयतः=साधुः संवृतः=मनोवाक्कायगुप्तः सन् हस्तकं हस्तौ संप्रमृज्य= संशोध्य, अथवा 'हस्तकम्' इति तृतीयार्थे प्रथमा, तथा च-दस्तकेन = इस्तं कायति = धातूना
यदि भिक्षा के लिए गये हुए भिक्षुको बालकपन, ग्लानता अथवा प्यास आदि किसी कारणसे आहार करनेकी इच्छा हो जाय तो वहाँ प्राक कोठा अथवा भींतके पास कोने आदिकी प्रतिलेखना करके मकान के स्वामीकी आज्ञा लेकर ऊपरको तृण आदिसे छाये हुए चारों ओरसे चन्द किन्तु प्रकाशयुक्त स्थान में स्थित होकर मन वचन कायकी सम्यक् प्रकार प्रवृत्ति करता हुआ साधुसामाचारीका ज्ञाता मुनि हाथोंको
જો શિક્ષાને માટે ગએલા ભિક્ષુને બાળકપણા, ગ્લાનતા અથવા તરસ આદિ કાઇ કારણે આહાર કરવાની ઈચ્છા થઈ જાય તે ત્યાં પ્રાસુક કાઠો અથ ભીંતની પાસે ખૂણુા આદિની પ્રતિલેખના કરીને ઇને ઉપર ઘાસ આદિથી છાએલા ચારે બાજુથી મધ પરન્તુ પ્રકાશયુક્ત મકાનના સ્વામીની આજ્ઞા થાનમાં રહીને મન વચન કાયાની સમ્યક્ પ્રકારે પ્રવૃત્તિ કરતાં સાધુ સમાચારીને નાતા મુનિ હાથને પ્રમાર્જિત કરીને (સાફ કરીને) યા હસ્તક (હસ્તગત તેણી