Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन ५ उ. १ गा. ८४-८६-आहारगतवीजादिपरिठापनविधिः
४८१
-
मूलम्-तत्थ से भुजमाणस्स, अद्वियं कंटओ सिया।
तण-कढ-सकरं वावि, अन्नं वावि तहाविहं ॥८॥
૧૩ ૧૪ ૧૫ ૧૬ ૧૭ ૧૮ ૧૯ तं उक्खिवित्तु न निक्खिवे, आसएण न छड्डए ।
૨૧ ૨૦ ૨૨ ૨૩ ૨૪ हत्थेण तं गहेऊण, एगंतमवक्कमे ॥८५॥ छाया-तत्र तस्य भुञानस्य, अष्ठिकं कण्टका स्यात् ।
तृण-काठ-शकर वाऽपि, अन्यद्वापि तथाविधम् ।।८४॥ तद् उत्क्षिप्य न निक्षिपेत्, आस्येन नोज्झेत् ।
हस्तेन तद् गृहीत्वा, एकान्तमपक्रामेत् ॥८५॥ सान्वयार्थः-तत्यवहां कोठे आदिमें भुंजमाणस्स आहार करते हुए सेउस साधुके (आहारमें) अट्ठियंधीज कंटओ-कांटा तण-तिनका कह-काठ वावि और सकरं छोटा कंकर वा तथा अन्नं वावि औरभी तहाविहं-उस प्रकारका पदार्थ सिया-आगया हो तो तं-उसे उक्खिवित्तु निकालकर न निक्खिवे इधर-उधर नहीं डाले, तथा आसएणं-मुखसे भी न छड्डएन फेंकेने यूके (किन्तु)तं-उसे हत्थेण-हाथसे गहेऊण लेकर एगंत-एकान्त स्थानमें अवकमे जावे ॥८४॥८५॥
टीका-'तत्थ से' इत्यादि, 'तउक्खिवित्त' इत्यादिच। तत्र कोष्टकादिस्थाने भुञ्जानस्य तस्य भिक्षोभॊजने अष्ठिकं बीज, कण्टका तीक्ष्णानों द्वम-गुल्म-लताघविशेपः, अपिवा तृण-काष्ठ-शर्कर-तृणं च काष्ठं च शर्करा चैतेपां समाहारः। तत्र वर्ण-कुशादिकं, का;-खदिरादिसमुद्भवं दारु, शर्करा क्षुद्रपापाणखण्डम् । अन्यदपि वा तथाविध तज्जातीयं स्यात् भवेत् तद् अप्ठिकादिकम् उत्क्षिप्य न निक्षिपेत्-उत्क्षेपणं कृत्वा यत्र तत्र न क्षिपेत्, आस्येन मुखेनापि नोझेत्-थूत्कृत्य
'तत्थ से ' इत्यादि, 'तं उक्खिवित्तु' इत्यादि । उस कोठे आदिमें आहार करनेवाले भिक्षके भोजनमें बीज, काँटा, तिनका, लकडी, किराकरा-ककर या और कोई उस प्रकारकी वस्तु हो तो उसे निकाल कर जहाँ-तहाँ न डाले तथा मुखसे भी न थूके किन्तु उसको हाथमें
तत्थ से० पत्या, तथा तं उक्खिवित्त० पत्या. स मां माहार કરનારા ભિક્ષુના જનમાં બીજ, કોટા તણખલાં, લાકડું, કાંકરી-કાંકરા યા એવા પ્રકારની બીજી કોઈ વસ્તુ હોય તે તે કાઢી નાંખી ત્યાં-ત્યાં નાંખે નહિ, તથા