Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
IN
अध्ययन ५ उ. १ गा. ७८-८१-पानग्रहणविधिः
४७५ टीका-आस्वादनार्थम् उपयोगित्वाऽनुपयोगित्वज्ञानार्थ स्तोकं स्वल्पं तिलतण्डुलादिजलं मे मम हस्ते 'देहि' इति दात्रीमुदिश्य वदेदिति भावः । तदत्तं धौतमलमास्वाय निश्चिनुयात्-इदम् अत्यम्ल पूति-अनिष्टगन्धयुक्त तृष्णां-पिपासां विनेतुम् अपाकर्तुं नालंन समर्थम्, इति मे मम मा नहि उपयोगीति शेपः॥७८||
निश्चयानन्तरं कर्त्तव्यमाह-'तं च' इत्यादि । — मूलम्-तं च अञ्चविलं पूर्य, नालं तिण्हं विणित्तए।
१ १२ १३ डियाइक्खे, न मे कप्पड़ तारिसं ॥ ७९ ॥ छाया-तचाऽत्यम्लं पूति, नालं तृप्णां विनेतुम् ।
ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥७९॥ तब वह साधु क्या करे ?, सो बताते है--
सान्वयार्थः-अचंचिलं अत्यन्त खट्टे पूर्य-दुर्गन्धियुक्त और तिण्हं विणित्तए नालं-प्यास मिटानेके लिए असमर्थ ते च-उस धोवनको दितियं= देनेवालीसे साधु पडियाइक्खे-कहे कि तारिसं इस प्रकारका धोवन मे मुझे न कप्पड़ नहीं कल्पता है ॥७९॥
टीका-तच धौतजलमत्यम्लं पूति तृष्णां विनेतुं नालमिति ददतीं प्रत्याचक्षीत-तादृशं मे न कल्पते इति ॥७९॥
'धोवन उपयोगी है या नहीं? इस शंकाका निवारण करने के लिए देनेवाली बाईसे साधु कहे कि-'मेरे हाथमें थोड़ासा पानी दो।' उस दिये हुए धोवनका आस्वादन करके निश्चय करे कि-'यह बहुत खट्टा है, दुर्गन्धवाला है, प्यास शान्त करनेके लिए समर्थ नहीं है अतः मेरे लिए उपयोगी नहीं है ॥७८॥'
ऐसा निश्चय करके क्या करना चाहिए ? सो कहते हैं-तंच' इत्यादि।
उस बहुत खट्टे, दुर्गन्धित और प्यास बुझाने में असमर्थ धोवनको देनेवाली बाईसे कहे कि ऐसा धोवन मुझे नहीं कल्पता है ॥ ७९ ॥
ધોવણ ઉપયોગી છે કે નહિ ?” એ શંકાનું નિવારણ કરવાને માટે વણ આપનારી બાઈને સાધુ કહે કે “મારા હાથમાં ડું પાણી આપે.' એ આપેલા ધાવણનું આસ્વાદન કરીને નિશ્ચય કરે કે “આ બહુ ખાટું છે, દુર્ગધ વાળું છે, તરસ શાંત કરવા માટે સમર્થ નથી, તેથી મારે માટે ઉપયોગી નથી.” (૭૮)
એ નિશ્ચય કરીને શું કરવું જોઈએ? તે હવે કહે છે-૪૦ ઈત્યાદિ,
એવા બહુ ખાટા, દુર્ગધિત અને તરસ છીપાવવામાં અસમર્થ ધાવણને આપનારી બાઈને સાધુ કહે કે એવું ધાવણ મને ક૫તું નથી (૭૯)