Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२५
अध्ययन ५ उ.१ गा. ६५-६६-दुर्गममार्गगमननिषेधः
४५७ निधाय, अवतार्य=अन्नादिसहितं भाजनमेवोत्तार्य वा दद्यात् , तद्भक्त पानं तु संयतानामकल्पिक(त) भवेदतस्तद्ददती प्रत्याचक्षीत-'तादृशं मे न कल्पते' इति ६३॥६४॥ .. मूलम् हुज्ज कटं सिलं वावि, इटालं वावि एगया।
__ . . १२ १३ १५ १४ । ठवियं संकमहाए, तं च होज चलाचलं ॥६५॥ न तेण भिक्खू गच्छेजा, दिवो तत्थ असंजमो।
गंभीरं झुसिरं चेव, सबिदिय-समाहिए ॥ ६६ ॥ छाया-भवेत्काप्ठं शिला वाऽपि, इट्टालं वाऽप्येकदा ।
स्थापितं संक्रमाणे, तच्च भवेच्चलाचलम् ॥६५॥ . न तेन भिक्षुर्गच्छेदृष्टस्तत्रासंयमः ॥
गम्भीरं शुपिरं चैव, सर्वेन्द्रिय-समाहितः ॥ ६६ ॥ सान्वयार्थ:-एगया=किसी समय अर्थात् वर्षा आदिके समय संकमाए जाने-आनेके लिए कर्ट काठ वावि या सिलं-शिला वावि अथवा इट्टालंईटका टुकड़ा ठवियं-रखा हुआ हुन्ज हो च और तं-वह (यदि) चलाचलं अस्थिर-डग-मगाता हुज्ज-हो तो तेण-उस मार्ग से तथा जो गंभीरं-उंडा-गहरा और झुसिरं-पोला स्थान हो उससे सबिदियसमाहिए-समस्त इन्द्रियोंको वशमें रखनेवाला भिक्खू-साधु न गच्छेज्जा नहीं जावे, (क्योंकि) तत्थ-वहां पर केवली भगवानने असंजमो असंयम दिट्ठो देखा है ॥६५॥६६॥ .
टीका-हुज्ज कढ०' इत्यादि, 'न तेण' इत्यादिच! एकदा एकस्मिन् काले वर्पादौ यत् काष्ठं-सञ्चरणोपयोगि दारु, अपिवा शिला-प्रस्तरखण्डम् अपिवा वर्तनको नीचे उतार कर यदि आहार देवे तो वह आहार अनगारके लिये ग्रहण करने योग्य नहीं है। अतः देनेवालीसे कहे कि-'ऐसा आहार मुझे नहीं कल्पता है॥६३ ॥ ६४॥
'हुन्ज कटुं०' इत्यादि, तथा 'न तेण०' इत्यादि।
नदी आदिमें बरसात आदिके समय, जाने-आनेके लिये जो काठ, ઊતારીને જે આહાર આપે છે તે આહાર અનગાર ને માટે ગ્રહણ કરવા યોગ્ય નથી मेटले ते आपनारीने साधु ४९ है-'मे 201२ भने ४६पता नथी.' (१३-१४)
हुज्ज कटुं० ईत्यादि तथा न तेणत्याहि. નદી આદિમાં વરસાદને વખતે આવવા-જવા માટે જે લાાં, પત્થર, ઈટ