Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन ५ उ. १ मा ५९-६४ - तेजोविराधनायामाहारनिषेधः
४५५
खादिम स्त्रादिम तेउम्मि= तेजस्काय पर निक्खित्तं = रखा हुआ हुज्ज= हो च= अथवा तं =उस तेजस्कायको संघट्टिया = संघट्टा (छू) करके दए - देवे तो तं बह भत्तपाणं तु अशनादि संजयाणं = साधुओंके लिए अकप्पियं =अकल्पनीय भवे = है, (अतः) दितियं = देती हुईसे साधु पडियाइक्खे = कहे कि तारिस = इस प्रकारका आहारादि मे = मुझे न कप्पड़ नहीं कल्पता है || ६१ ॥ ६२ ॥
टीका- 'असणं' इत्यादि, 'तं भवे०' इत्यादि च । यदशनादिकं तेजसि= तेजस्कायोपरि निक्षिप्तं = निहितं भवेत् यच तत् = तेजः अग्निकायमित्यर्थः, संघट्टच = संस्पृश्य दद्यात्, तत् = उभयविधं भक्तपानं तु संयतानामकल्पिकं (तं भवेत्, अतस्तहृदतीं प्रत्याचक्षीत - तादृशं मे न कल्पत इति ॥ ६१ ॥ ६२ ॥ |
૧
૨
3
४
૫
मूलम् - एवं उस्सिकया ओसिक्किया, उज्जालिया पज्जालिया ।
७.
१०
૧૧
निवाविया उस्सिचिया, निस्सिचिया ओवत्तिया ओयारिया दए ॥ ६३ ॥
८
૧૨ १७
१३
९४
૧૫ ૧૬
तं भवे भत्त-पाणं तु, संजयाण अकप्पियं ।
૧.
૧૯
२२ २१ २३
२०
दितियं पडियाइक्खे, न मे कप्पड़ तारिसं ॥ ६४ ॥
छाया - एवम् उत्क्षिप्य अवक्षिप्य उज्ज्वाल्य प्रज्वाल्यू |
निर्वाप्य उत्सिच्य, निषिच्य अपवर्त्य अवतार्य दद्यात् ॥६३॥ तद्भवेद्भक्त पानं तु, संयतानामल्पिक (त) म् । ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् || ६४॥
अग्निकाय के साक्षात संघट्टेका निषेध करके अब परम्परा संघट्टेका निषेध करते हैंसान्वयार्थः = एवं = जिस प्रकार अग्निकायको स्पर्श करके दिया जानेवाला अशनादि नहीं लेते, उसी प्रकार उस्सिक्किया = चूल्हे आदिमें इन्धनको अन्दर
'असणं' इत्यादि, तथा 'तं भवे०' इत्यादि । जो अशन पान आदि, तेजस्काय पर रक्खा हो अथवा अनिकायका संघट्टा करके देवे तो वह, साधुके लिये ग्राह्य नहीं है । अतः देनेवाली से कहे कि -' ऐसा आहार, मुझे नहीं कल्पता है ॥ ६१ ॥ ६२ ॥
असणं० छत्याहि, तथा तं भवे० પર રાખેલા હેય અથવા અગ્નિકાયનું ગ્રાહ્ય નથી. એટલે તે આપનારીને नथी.' (६१-६२)
४त्याहि ने मशन पान साहि तेरडाय સંઘટન કરીને આપે તે તે સાધુને માટે સાધુ કહે કે એવા આહાર મને કલ્પતા
"