Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४६६
भीदनोकासिम
"सीताफलं गढमा, मैदेशीम तया ।
कृष्णपीनं गाग्रिमागणमानणं पसीनाम् ॥१॥ इति निघण्टुकोषः पहा 'महिय' इत्यस्य 'याष्टिक मितिछाया, 'फलबीजे पुमानष्ठिः' इति फोपात् अस्तून एका पुललम्स दधारमकपूरणपरिपाकानन्तराय:पतनात्मक लगधर्मकत्वात्पुनलः फलसामान्यं तम, अंग्रेऽप्यस्य सम्बया, सीताफलादिनामक फलमिति मायः भनिमिपम्-अनक्षासम् अन्तर्बहि:सफण्टकं आदिदेमसिदम् । पहफण्टाफटकिफल-पनर 'यटहर' इत्यनेन प्रसिद्धम , अस्य त्वग्माव, ता ययावच्छेदेन कण्टकच्याप्पया यहाटया सिध्यति, अनिमिषपदार्थस्य खन्तवा सकण्टकत्वेऽपिविरलकवादस्मादामसीन्गोमाजनम् फलप्रकरणात्तत्कालका त्वचः स्थौल्य-काश्याधिक्यदोपेभ्यो वीजानां वाइल्याचास्यधिकत्याज्यभागा 'मुनिगा' इति देशविशेषमसिद्धाम् । तिन्दुकम अण्डाकृतिकं फलविशेपम् अल्पा कारस्याप्यस्य फलस्य वीजानां स्थौल्यवाहुल्यादिदं त्याज्यांशबहुलं तदु'
"सीताफल, गण्डमात्र, वैदेहीवल्लभ, कृष्णयीज, अग्रिम, आत्य और पहुबीजक ॥१॥"
इनमें 'पहुचीजक' शब्द भी सीताफलके लिये आया है, और यह ऊपर बताया ही जा चुका है कि 'अस्थि' शब्दका अर्थे बीज होता है। इसलिये बहुवीजक और बहस्थिक एक हा है, अतः बहस्थिकका अर्थ सीताफल ही है। अथवा 'अहिय का छाया, 'अष्ठिकं होती है, कोपमें लिखा है कि फलके बीजको 'आठ' कहते हैं । इससे भी पूर्वोक्त अर्थ ही सिद्ध होता है, इसलिये, सीता फलको तथा बंग आदि अन्य अन्य देशों में प्रसिद्ध अनन्नाश(अनास)फल विशेष, कटहर, मुनिगा (सोहिंजन) की फली, तेन्दु, बेल, गन्नेका खण्ड "सीता, मात्र,
हामी अभिभ, भातप्यमने डमी." એમાં “બહુબીજક” શબ્દ પણ સીતાફળને માટે આવ્યો છે, અને " બતાવવામાં આવ્યું જ છે કે “અસ્થિ” શબ્દનો અર્થ “બીજ’ થાય છે એટલે બહુબીજી અને લિંક એક જ છે, અર્થાત્ બડ્ડસ્થિકનો અર્થ સીતાફળ જ છે. અથવા अद्रिय नी छाया अप्ठिक थाय छ, औषमा सयु छ है ना पीने 'अष्ठि' કહે છે. તેથી પણ પૂર્વોક્ત અર્થ જ સિદ્ધ થાય છે. એ રીતે સીતાફળ, તથા અંગ આદિ અન્ય-અન્ય દેશોમાં પ્રસિદ્ધ અન્નનાસ, કટર, મુનિગાની (એક પ્રકારની કળી. તેન્દુ, બિવફળ, (બીલા) શેરડીની કાતળી, સેમલ આદિ ફળ, જેમાં ખાઇ