Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४६६
श्रीदनकारिको
-
--
-
-
-
--
"सीतापम गठमान, मेदहीम तया ।
कृष्णपीनं गानिमारगमावणं परवीनस्म ॥१यति निघण्टुकोषः। या 'यामहि त्यस्य 'यष्टिर' मितिन्छाया, 'फलत्रीजे पुमानाष्ठ: शत फोपान , अर्थलून पर। पुनलम्स दधारमपुरणपरिपाकानन्तरायःपतनात्मकन लगधर्मफस्यात्पुनलः फलसामान्यं तम, अग्रेऽप्यस्य सम्बन्धः, सीताफलादिनाम फलमिति भावः । अनिमिपम् अनसासम् अन्तर्वहिसाण्टकं वादिदेवमसिद्धम् । पहुकण्टक-फण्टफिफलं-पनसं 'कटहर' इत्यनेन प्रसिदम् , अस्य स्वग्माव, H वयशरच्छेदेन कण्टकच्याफ्या बहुकम्टक सिध्यति, अनिमिपपदार्थस्य स्वन्तवाद सकण्टकत्वेऽपिचिरलकत्वादस्मादः अक्षीयं-शोमाअनम् फलपकरणातत्कालका त्वचः स्थौल्य-काश्याधिक्यदोपेभ्यो वीजानां बाहुल्याचात्यधिकत्याग्यमा" 'मुनिगा' इति देशविशेपमसिद्धाम् । तिन्दुकम् अण्डाकृतिकं फलविशेषम् असा कारस्याप्यस्य फलस्य वीजानां स्थौल्यवाहुल्यादिदं त्याज्यांशबहुलं तदु' ।
"सीताफल, गण्डमात्र, वैदेहीवल्लभ, कृष्णयीज, अग्रिम, आदृष्य और यहुयीजक ॥१॥"
इनमें 'यहवीजक' शब्द भी सीताफलके लिये आया है। और यह ऊपर बताया ही जा चुका है कि 'अस्थि' शब्दका अर्थे बीज होता है। इसलिये बहुधीजक और बहस्थिक एक है है, अतः यहस्थिकका अर्थ सीताफल ही है। अथवा 'अहिय का छाया, 'अप्टिकं' होती है, कोपमें लिखा है कि फलके बीजको 'छि कहते हैं । इससे भी पूर्वोक्त अर्थ ही सिद्ध होता है, इसलिये, सीता फलको तथा बंग आदि अन्य अन्य देशों में प्रसिद्ध अनन्नाश(अनास) कल विशेप, कटहर, मुनिगा (सोहिंजन) की फली, तेन्दु, बेल, गन्नेका ख
"Alain, मात्र, वडापन, ४२७४मी अभिभ, मातथ्य मन मधुमी."
એમાં “બહુબીજક? શબ્દ પણ સીતાફળને માટે આવ્યું છે, અને ૭૧ બતાવવામાં આવ્યું જ છે કે અસ્થિ શબ્દનો અર્થ બીજ થાય છે એટલે બહુબીજી અને બહંસ્થિક એક જ છે, અર્થાત્ બસ્થિકનો અર્થ સીતાફળ જ છે. અથવા अद्विय नी छाया अप्टिक थाय छ, अषमा सयु छाना भी 'अप्ठि' કહે છે. તેથી પણ પૂર્વોક્ત અર્થ જ સિદ્ધ થાય છે. એ રીતે સીતાફળ, તથા બંગ આદિ અન્ય-અન્ય દેશમાં પ્રસિદ્ધ અન્નનાસ, કટર, મુનિશાની (એક પ્રકારની) जी, तन्, , (मlel) शेनी ती, सेभल माणि , रेभा पाय