Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
____४७१
૧૬
अध्ययन ५ उ. १ गा. ७६-७७-पानग्रहणविधिः
४७१ १"तिलतंडुल-उसणोदय,-चणोदय-तुसोदय-अविद्धत्थं । अण्णं तहाविहं वा, अपरिणदं व गेण्हिज्जा ॥४७३॥" इति । इति गाथार्थः ॥७२॥
तहिं कीदृशं पानं गृह्णीयात् ? इत्यत आह-जं जाणेज' इत्यादि, 'अजीवं' इत्यादि च । मूलम्-जं जाणेज चिराधोयं, मईए दंसणेण वा।
पडिपुच्छिऊण सुच्चा वा, जं च निसकियं भवे ॥६॥ अजीव परिणयं नच्चा, पडिगाहिज्ज संजए । अह संकियं भविजा, आसाइत्ताण रोयए ॥७७॥ छाया-यज्जानीयाचिराद्धोतं, मत्या दर्शनेन वा ।
मतिपृच्छय श्रुत्वा वा, यच्च निश्शङ्कितं भवेत् ॥७६॥ अजीवं परिणतं ज्ञात्वा, प्रतिगृह्णीयात्संयतः ।
अथ शङ्कितं भवेत, आस्वाध रोचयेत् ॥७७|| सान्वयार्थः-मईए-धुद्धिसे चा-अथवा दसणेण देखनेसे पडिपुच्छिण
छाया-१ तिलतण्डुलोप्णोदकं चणकोदकं तुपोदकम् अविध्वस्तम् ।। ___अन्यत् तथाविधं वा, अपरिणतं नैव गृह्णीयात् ।।४७३॥
"तिलोदक, तन्दुलोदक, उष्णोदक, चनेका पानी, तुपका पानी, तथा इस प्रकारका और भी जल यदि अविश्वस्त (सचित्त) हो और शस्त्रपरिणत न हो तो ग्रहण नहीं करना चाहिए अर्थात् शस्त्रपरिणत हो तो लेना कल्पता है ॥१॥” (मूलाचार गा. (४७३) ॥७५ ।।
कैसा धोवन ग्रहण करना चाहिए ? सो बताते हैं-'जं जाणेज्ज' इत्यादि, 'अजीवं' इत्यादि ।
"dिars, arrants, Ex, यार्नु पाणी, तुपर्नु पाली, तथा मे પ્રકારનું બીજું પણ જળ જે અવિશ્વસ્ત (સચિત્ત ) હોય અને શસ્ત્રપરિણુત ન હેય તે ગ્રહણ કરવું ન જોઈએ અથત શસ્ત્રપરિણત હોય તે લેવું કલ્પે છે. (भूलाया२ ॥. ४७3) (७५)
युं धापy As] ४२९ नये ? मताव छ:-जं जाणेज्ज० पत्या, तथा अजीवं त्यादि.