Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन ५ उ. १ गा. ६७-६९-मालाहतमिक्षास्वरूपम्
४६१ श्रितानि जगन्ति माणिनस्तानि हिंस्यादिति पूर्वेण सम्बन्धः तस्मात यतो निश्रेण्यादिना समारोहणे पतनादिद्वारा दातुः स्व-परोभयविराधना सम्भवति अतः कारणात् एतादृशान् उक्तलक्षणान् महादोपान्दावप्रभृतीनां मृत्योरपि सम्भवेन दारुणकर्मविपाकहेतुत्वात्मकृष्टपणानि ज्ञात्वा संयता सकलसावधयोगसमुपरताः महर्षयः घोरपरीपहोपसर्गसहिष्णुत्वान्महामुनयः, मालापहृतां-मालो भूमिकावाची देशीयशब्दः, ततः अपहृताम् आनीतां भिक्षां न प्रतिगृह्णन्ति न स्वीकुर्वन्ति । ___मालापहृता भिक्षा भूमिकाया ऊर्धाधस्तियंग्भेदेन त्रिविधा-ऊधमालापहृता,
अधोमालापहृता, तिर्यमालाऽपहता चेति । तत्रोर्ध्वमालापहृता पूर्व व्याख्याता। अधोमालाऽपहृता यस्या भूमिकाया निश्रेण्यादिनाऽवरुह्य आनीता । तिर्यमाला___ १ माल: 'मंजिल' इति भापापसिद्धः । तथा जो प्राणी, पृथ्वीपर सञ्चार कर रहे हों उनकी भी हिंसा होजाय, इसलिये ऐसी अवस्थामें स्व, पर और उभयकी विराधनाका होना सम्भव है, यहाँ तककि दाताकी मृत्यु भी हो जा सकती है, अतः इन महादोपोंको अत्यन्त दुःखदायी जान कर, संयमी महामुनि, नसैनी (सीढ़ी) आदि द्वारा माला (मंजिल) से उतारा हुआ आहार आदि स्वीकार नहीं करते ॥ ___मालाके भेदसे मालापहृत भिक्षा, तीन प्रकारकी है-(१) ऊर्ध्व-मालापहृत (२)-अधो-मालापहृत और (३)-तियंग्मालापहृत । इनमें, ऊर्ध्वमालापहृत भिक्षाका विवेचन, पहले कह आये हैं। ऊपरके मंजिलसे नीचेकी ओर नसैनी (निसरणी) लगाकर, लाई हुई भिक्षा, अधोमालाવિરાધના થાય, તથા જે પ્રાણી પૃથ્વી પર સંચાર કરી રહ્યા હોય તેમની પણ હિસા થઈ જાય; તેથી એવી અવસ્થામાં સ્વ, પર અને ઉભયની વિરાધના થવી સંભવિત છે, એટલે સુધી કે દાતાનું મૃત્યુ પણ થઈ જઈ શકે છે, તેથી કરીને એ મહાદેને અત્યંત દુઃખદાયી જાણીને સંયમી મહામુનિ નીસરણી આદિદ્વારા માળથી ઉતારેલો આહાર આદિ સ્વીકારે નહિ.
__ भाण-महा-ना हे शने भातायात निक्षा र प्रारनी छे. (१) 6. भातापत, (२) अामाबापत मन (3) तिय-मालापाहत. सभा 4માલાપહત ભિક્ષાનું વિવેચન પહેલાં કરવામાં આવ્યું છે. ઉપરના મજલાથી નીચેની બાજુએ નીસરણી લગાવીને લાવેલી ભિક્ષા અહેમાલાપડુત કહેવાય છે.