Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
अध्ययन ५ उ. १ गा. ५५-क्रीतकृताहारस्वरूपम्
४४७ मन्त्रादि दत्त्वा साधुकृते परेण क्रीतमुपलभ्यान्येन गृहस्थेन दीयमानं तदनेकविधं स्वयमूह्यम् । मिश्र-(द्रव्य-भावरूप)-क्रीवस्य च नव भङ्गाः, यथा--
१-स्वकीयेन द्रव्येण स्वकीयेन भावेन । २--स्वकीयेन द्रव्येण परकीयेण भावेन । ३-परकीयेण द्रव्येण स्वकीयेन भावेन । ४-परकीयेण द्रव्येण परकीयेण भावेन । ५-स्वकीय-द्रव्य-भावाभ्यां परकीयेण द्रव्येण ।
६- स्वकीय-द्रव्य-भावाभ्यां परकीयेण भावेन । देकर, साधुके लिये आहार आदि खरीदा हो और साधुके आने पर उस
आहारको दूसरा लेलेवे तो उसे परभाव-क्रीत कहते हैं, वह अनेक प्रकारका है सो स्वयं समझ लेना चाहिये।
मिश्र-(द्रव्य-भावरूप) क्रीतके नौ भंग होते हैं१-अपने द्रव्यसे अपने भावसे । २-अपने द्रव्यसे परके भावसे। ३-परके द्रव्यसे अपने भावसे। ४-परके द्रव्यसे परके भावसे । ५-अपने द्रव्य-भावसे परके द्रव्यसे ।
६-अपने द्रव्य-भावसे परके भावसे । આહારાદિ ખરીદેલાં હોય અને સાધુ આવે ત્યારે એ આહારને બીજે લઈ લે તે તે પરભાવકીત કહેવાય છે. તે અનેક પ્રકારના હોય છે તે પિતાની મેળે સમજી લેવું.
भि (व्य-मा१३५) जीतना न मांगा थाय छे. ૧ પિતાના દ્રવ્યથી પિતાના ભાવથી. ૨ પિતાના દ્રવ્યથી પરના ભાવથી. ૩ પરના દ્રવ્યથી પિતાના ભાવથી. ૪ પરના દ્રવ્યથી પરના ભાવથી. ૫ પિતાના દ્રવ્ય-ભાવથી પરના દ્રવ્યથી. ૬ પિતાના દ્રવ્ય-ભાવથી પરના ભાવથી,