Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४४८
श्रीदशकालिको • ७-~-परकीयद्रव्य-मायाभ्यो सीयेन द्रव्येण ।
८-~-परकीय-द्रव्य मावाभ्यां स्वकीयेन मायेन ।
९-स्वकीय-द्रव्य-माराभ्यां परकीय-द्रव्यभावाभ्यान क्रीतम्, इति । एप च दोष उद्गमदोपान्तर्गतत्वेन गृहस्थोत्थितः, उक्त"सोलस उग्गम-दोसे, गिहिणो उ समुहिए बियाणादि । उपायणा य दोसे, साहूओ समुटिए जाण ॥ १॥ इवि'
३-पूतिकर्म-पूते अपवित्रस्य कर्ममिलनरूपं पूतिकर्म लक्षणया तेन युक्तं पूतिकर्म । पूतिकरणं द्रव्यभावमेदाद्विपकारकम् , तत्र
द्रव्यतो यथा-शुचिद्रव्येऽपवित्र-सम्मेलन, यथा पेय-पयःपरिपूरितपात्रेऽल्पा ७-परके द्रव्य-भावसे अपने न्यसे। ८-परके द्रव्य-भावसे अपने भावसे। ९-अपने द्रव्य-भावसे और परके द्रव्य-भावसे खरीदा हुआ।
यह क्रीतकृत दोप, उद्गमदोपोंके अन्तर्गत है, इसलिये गृहस्थक बारा लगता है। कहा भी है
"सोलह उद्गम दोप, गृहस्थके द्वारा लगते हैं और उत्पादना दोष, साधु द्वारा लगते हैं।"
[२] पूतिकर्म-पवित्र वस्तुमें अपवित्र वस्तुके मिल जानेको पूतिकर्म कहते हैं, यह दो प्रकारका है-(१)-द्रव्य-पूतिकर्म और (२) भाव-पूर्तिकमा (१)-पवित्र द्रव्यमें अपवित्र द्रव्य मिलाना द्रव्य-पूति-कर्म है, जैसें पीन योग्य धसे भरे हुए वर्तनमें धोडीसी भी मदिराका मिलजाना, अथवा
૭ પરના દ્રવ્ય-ભાવથી પિતાના દ્રવ્યથી. ८ ५२ना द्रव्य साथी पोताना माथी. ૯ પિતાના દ્રવ્ય-ભાવથી અને પરના દ્રવ્ય ભાવથી ખરીદેલ.
એ ક્રિતિકૃત દેષ ઉદ્દગમ દોષની અંદર રહેલું છે, તેથી કરીને ગૃહસ્થની દ્વારા લાગે છે. કહ્યું છે કે-“સેળ ઉદ્દગમદોષ ગૃહસ્થદ્વારા લાગે છે અને ઉપદનાદેશ સાધુકારા લાગે છે.”
(3) પૂતિકર્મ-પવિત્ર વસ્તુમાં અપવિત્ર વસ્તુ મળી જાય તેને પૂતિક
छ. मे प्रा२नु छे. (१) य-पूतिम सने (२) माप-पुतिम. (१) पवित्र દ્રવ્યમાં અપવિત્ર દ્રવ્ય મેળવવું એ દ્રવ્ય-પૂતિક છે, જેમકે પીવા ગ્ય દૂધથી ભરેલા વાસણમાં થોડીક મદિરાનું મળી જવું, અથવા પીવા ચગ્ય ખીર આદિમાં