Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४४४
श्रीदशकालिकमूत्रे ___टीका-'असणं.' इत्यादि, तथा 'तं भवे' इत्यादि । श्रमणार्य श्रमणा:लोकमसिद्धयनुरोधतो निर्ग्रन्य-शाक्य-तापस-गैरिका-ऽऽजीवकमेदेन पधा, तत्र निर्ग्रन्थाः पञ्चमहायतधारिणः, शाक्या: सौगताः, तापसा: नटाधारिणः, गैरिकाः रक्तवर्णधातुविशेपरञ्जितयत्रधारिणः, परित्रानका इत्यर्थः, आजी. वकाः गोशालकमतानुयायिनस्तदर्थमिदं कृतमित्यादि प्राग्वत् ॥५३॥५४॥ मूलम्-उद्देसियं कीयगडं, पूइकम्मं च आहडं ।
अज्झोयरय पामिच्चं, मीसजायं विवजए ॥५५॥ छाया-औद्देशिकं क्रीतकृतं, पुतिकर्म चाभ्याहृतम् ।
, अध्यवपूरकं प्रामित्यं, मिश्रजातं विवर्जयेत् ॥५५॥ सान्वयार्थः-उद्देसियं औदेशिक-किसी एकको उद्देश करके बनाये हुए अशनादिको कीयगडं-खरीदे हुएको पूइकम्मं आधाकर्मादिदोपसे दुषित ऐसे आहारसे मिले हुएको आहडं-सामने लाये हुएको पामिच-उधार लायें हुएको च=और मीसजाए अपने तथा साधुओंके लिए मिश्रित (भेला) करके वनाये हुए अशनादिको (साधु) विवज्जए घरजे, अर्थात् ऐसा आहार हो तो नहीं लेवे ॥ ५५॥
'असणं.' इत्यादि तथा 'तं भवे.' इत्यादि ।
लोकमें पाँच प्रकारके श्रमण होते हैं-(१)निर्ग्रन्थ (पंच-महाव्रतधारी), (२) सौगत (बुद्धके अनुयायी), (३) तापस (जटाधारी), गरिक (गेरुआ वस्त्र पहिननेवाले), (६) आजीवक (गोशालके मतानुयायी)। इनके लिये जो आहार बनाया गया हो वह, संयमियोंके लिये कल्प्य नहीं है, अत एव ऐसा आहार देनेवालीसे साधु कहे कि मुझे नहा कल्पता है ॥५३ ॥५४॥
असणं० पत्याहि तथा तं भवे. त्याहि.
सोभा पाय प्रा२ना श्रम डाय छे. (१) नि (यभाप्रतधारी), (२) सौगत (मुन मनुयायी), (3) तापस (टाधारी), (४) २ि४ ( ગેરૂઆ વસ્ત્રો પહેરનાર), (૫) આજીવક (ગોશાળના મતાનુયાયી). એમને માટે જે આહાર બનાવવામાં આવ્યા હોય તે સંયમીઓને માટે કપ્ય નથી, તેથી એવો આહાર આપનારીને સાધુ કહે કે તે મને કલ્પત નથી. (૫૩-૫૪)