Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४४२
. श्रीदशकालिकम
-
-
तं भवे भत्त-पाणं तु, संजयाण अप्पियं ।
२४ २५ २४ १९२ ० दितियं पडियाइक्खे, न मे कप्पड़ तारिसं ॥५२॥ छाया-अशनं पानकं चापि, खाधं स्वायं तथा ।
यज्जानीयाच्छृणुयाहा, वनीय-(प)-कार्य प्रकृतमिदम् ॥५१॥ तद्भवेद्भक्त-पानं तु, संयतानामकल्पिकम् ।।
ददती प्रत्याचक्षीत, न मे कल्पते तादशम् ॥५२।। सान्वयार्थ:-जं असणं पाणगं वावि खाइमं तहा साइमं जो अशन पान खादिम स्वादिम इमं वणिमहा पगडं यह भिखारी और दरिद्रोंके लिए उपकल्पित है ऐसा जाणेज जान लेवे वा अथवा सुणिजा=किसी दूसरेसे सुन लेवे तो तंवह भत्तपाणं तु-आहार-पानी संजयाण साधुओंके लिए अकप्पियं-अकल्पनीय भवे होता है, (अतः) दितियं देती हुईसे साधु पडियाइक्खे-कहे कितारिसंइस प्रकारका आहारादि मे=मुझे (लेना) न कप्पइन्नहीं कल्पता है ॥५१-५२॥
टीका-'असणं.' इत्यादि 'नं भवे.' इत्यादि च । यद् अशनादिकं वनीय(प)कार्थम्बनीय(प)का याचकमात्रं, यद्वा सिद्धान्नमात्रोपजीवी, अथवा बनी स्वकीयदुरवस्थामदर्शनपुरःसरं मियाऽऽलापादिना लभ्यद्रव्यं, तां यातिप्रामोतीति वनीयः, स एव वनीयका, 'वनीपके'तिपाठपक्षे तु तां पूर्वोक्तां बनी पिवति आस्वादयतीति, पाति रक्षति वा वनीपः, स एव वनीपकः, अथवा वनुते पायो दातुः सम्माननीयेप्वात्मनो भक्तिं प्रकटयन् याचत इति वा, ('वनु याचने' अस्माद्धातोरौणादिक ईपकप्रत्ययः।) यदिवा सान्त्वन-बुभुक्षाजनिततापा
'असणं०' इत्यादि, तथा 'तं भवे०' इत्यादि।
याचकमात्रको अथवा सिद्ध (तैयार) भिक्षा लेकर जीवन-निर्वाह करनेवालेको वनीयक कहते हैं, 'वनीपक' पाठपक्षमें-दाताके माननीय गुरु आदिमें भक्ति प्रकट करके लीजानेवाली भिक्षाको वनी कहते हैं, और ऐसी भिक्षा लेनेवाला 'वनीपक' कहलाता है, अथवा जो, भूखका ताप
असणंत्यात तथा तं भवेत्याहि.
યાચક-માત્રને અથવા સિદ્ધ (તયાર) ભિક્ષા લઈને જીવન નિર્વાહ કરनाराने 'वनीय' ४३ छे. वनीपक पाहना पक्षमा-हाताना भाननीय गु३माहिभां ભક્તિ પ્રકટ કરીને લેવામાં આવતી ભિક્ષાને વરી કહે છે, અને એવી ભિક્ષા લેનાર વનીક કહેવાય છે. અથવા જે ભૂખને તાપ મિટાવીને સાંત્વના આપે