Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
-
४१६
श्रीदशवकालिकम्त्रे मिश्रस्य निक्षेपणमिति । ३ । ।
पुनरपि पृथिव्यादिकायपट्कोपरि पृथिव्यादीनां निक्षेपणेन प्रथमचतुर्भङ्गीस्थितपथमभङ्गस्य 'सचिने सचित्तस्ये'-त्येवंरूपस्य पत्रिंशद्भेदा भवन्ति, तद्यथा
(१) पृथिव्यां पृथिव्याः, (२) अपाम् , (३) तेजसः, (४) वायोः, (५) वनस्पतेः, (६) प्रसस्य निक्षेपणमिति पट् (६)। ___ एवमकायादावपि प्रत्येककायस्य निक्षेपणेन पट्त्रिंशद् भेदा जायन्ते । एवं शेपमात्रयस्यापि प्रत्येक पत्रिंशद् भेदा भवन्ति । संकलनया,प्रथमचतुझ्याअचित्तका, (४) मिश्रपर मिश्रका निक्षेप करना।३।
फिर भी पृथिवी आदि पटकाय पर पृथिवीकायका निक्षेपण करनेसे प्रथम चतुर्भगीके 'सचित्त पर सचित्तका' इस प्रथम भंगके छत्तीस भंग होते हैं। वे इस प्रकार हैं
(१) पृथिवी पर पृथिवीका, (२) अप्का , (३) तेजका, (४) वायुका, (५) वनस्पतिका और (६) प्रसका निक्षेपण करना।
इसी प्रकार अपकाय आदि पर पृथिवीकाय आदि छह कार्योंका निक्षेपण करनेसे छत्तीस भंग होते हैं, अर्थात् छह काय पर छह कायका निक्षेपण होता है अतः छहसे छहका गुणन करनेसे प्रथम भंगके छत्तीस भेदोंकी संख्या निकलती है। ऐसे 'सचित्त पर सचित्तका' 'सचित्त पर मिश्रका' मिश्र पर सचित्तका, और 'मिश्र पर मिश्रका' इन सब (४)भंगोंकी छत्तीस छत्तीस संख्या जोड़ देनेसे (३६+३६+३६+३६)भयित्तनु, (४) भिश्र ५२ मिश्रर्नु निक्षेप ४२. 131 . વળી પણ પૃથિવી આદિ ષકાય પર પૃથિવીકાયન નિક્ષેપણ કરવાથી પ્રથમ ચઉભંગીના “સચિત્ત પર સચિત્તનું” એ પ્રથમ ભાંગાના છત્રીસ ભાંગા થાય છે. તે આ પ્રમાણે છે–
(१) पृथिवी ५२ पृथिवीनु, (२) अ (Arm) (3) तन्नु (४) वायु (५) वनस्पतिर्नु, (६) सर्नु निक्षेप ४२j.
એ રીતે અપકાય આદિ પર પૃથિવીકાય આદિ કાનું નિક્ષેપણ કરવાથી છત્રીસ ભાંગા થાય છે, અર્થાત્ છ કાય પર છકાયનું નિક્ષેપણ થાય છે. એટલે બને છએ ગુણવાથી પ્રથમ ભંગના છત્રીસ ભેની સંખ્યા નીકળે છે. એમ સચિત્ત પર સચિત્તનું “સચિત પર મિશ્રનું મિશ્ર પર સચિત્તનું અને શિથ પર મિશ્રનું” એ બધા (૪) ભાંગાની છત્રીસ-છત્રીસ સંખ્યા જોડી દેવાથી