Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४१९
-
-
-
अध्ययन ५ उ. १ गा. ३०-३१-संघटनमकारः तत्संघटनेऽपि वर्जनप्रसनौ भिक्षणां सर्वदाऽऽहारप्रतिषेधप्रसङ्ग इति चेन्न, पृथिव्या अचलतया तत्सञ्चलनायभावेन तत्संघटने जीवाधाया असम्भवात् , तत्संघट्टिताऽऽहाराऽऽदानं भिक्षणामप्रतिषेध्यमिति भावः । उक्तपारम्परिकसंघहिताऽऽहाराऽऽदानविपये मतिषेपश्चलाऽऽधारविषयः, तत्र प्राणिपीडासंभवात् व्यवहारदोपाचेति भावः। ___ एतेषु मध्ये गाथोक्तं सचित्तम् , अन्तभितत्वान्मिभं च संस्पृश्य सञ्चाल्य वा तथैव-पुनरपि उदकम् अप्कायं 'सचित्त'-मित्यनुवर्तते सम्प्रणुध-संमेय इतस्ततः कृत्वेत्यर्थः ॥३०॥ तथा
अवगाह्य-चर्पाकाले 'गृहाङ्गणप्रतिरुद्धजलान्तः प्रविश्य, चालयित्वा प्रणालिकादिना निस्सार्य च पानभोजनमाहरेत् तदा ददतीमित्यादि पूर्ववत् ॥३१॥
पुरकर्मदोपमाह-'पुरेकम्मेण' इत्यादि ।
१ 'गृहाङ्गने ति तु सम्यक, तवर्गपञ्चमान्तस्याङ्गनशब्दस्यैवाकरग्रन्थेषु निर्णीतत्वादिति श्रीरुचिपत्युपाध्यायाः । संघटा है और पृथिवीका आहारादिके साथ संघटा है, इसलिए आहारादिका तथा सचित्त जलका पारम्परिक संघटा होता ही है।
उत्तर-हे शिष्य ! पृथिवी अचल है, उसका संचलन नहीं होता, अत एव ऐसे संघटेसे जीवोंको बाधा नहीं होती, इसलिए पृथिवीले संघहित आहारका ग्रहण करना साधुओंके लिए निपिद्ध नहीं है। पहले पारम्परिक संघहित आहारका जो त्याग बताया गया है उसे चल-आधार विषयक ही समझना चाहिये, क्योंकि उस संघहनसे प्राणियोंको पीडा होती है तथा व्यवहारदोप भी लगता है ॥ ३०॥३१॥
अब पुरःकर्मदोष कहते हैं-'पुरेकम्मेण' इत्यादि અને પૃથિવીને આહારાદિ સાથે સંઘટન છે, તેથી કરીને આહારાદિનું તથા સચિત્ત જળનું પારસ્પરિક સંઘટન થતું જ હોય છે.
ઉત્તરહે શિષ્ય! પૃથિવી અચલ છે, તેનું સંચલન થતું નથી, તેથી એવા સંઘટનથી જીવેને બાધા થતી નથી. એથી કરીને પૃથિવીથી સંઘટિત આહારનું ગ્રહણ કરવું એ સાધુઓને માટે નિષિદ્ધ નથી. પૂર્વે પારસ્પરિક સંઘટિત આહારને જે ત્યાગ બતાવવામાં આવ્યું છે, તેને ચલ-આધાર વિષયક જ સમજ જોઈએ, કારણ કે એ સંઘટનથી પ્રાણીઓને પીડા થાય છે તથા વ્યવહાદેવ ! सारे छ. (30-3१) ये ५२:
४५ ४ छ-पुरेकम्मेण० ४त्यादि.