Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
अध्ययन ५ उ. १ गा. ४२-४३-आहारग्रहणविधिः छाया-स्तन्यं पाययन्ती (च), दारकं वा कुमारिकाम् ।
तं निक्षिप्य रुदन्त,-माहरेत्पान-भोजनम् ॥४२॥ तद्भवेद्भा-पानं तु, संयतानामकल्पिक(त)म् ।
ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥४३॥ सान्वयार्थः-दारगं लड़के कुमारियं लड़की वा अथवा नपुंसक किसीभी वञ्चेको थणगं-स्तन्य-ध पिज्जमाणी-पिलाती हुई तं-उस बच्चेको रोयंत-रोते हुएको निक्खिवित्तु-भूमि आदि पर रखकर (यदि) पाण-भोयणं आहारपानी आहरे-देवे, तं तु-तो वह भत्तपाणं आहार-पानी संजयाणं-साधुओंके लिए अकप्पियं-अकल्पनीय भवे होता है, (अतः) दितियं देनेवालीसे पडियाइक्खे-कहे कि तारिसं-इस प्रकारका आहारादि मे=मुझे न कप्पइनहीं कल्पता है ॥४२-४३॥
टीका-'धणगं' इत्यादि । दारक-शिशुम्, कुमारिकां-बालिकाम् , 'या' शब्दात्संगृहीतं नपुंसकञ्च, स्तन्य-दुग्धं पाययन्ती, तंपियन्तं शिशुप्रभृतिक रुदन्तं क्रन्दन्तं निक्षिप्य भूम्यादौ निधाय पान-भोजनमाहरेत् तदा तद्भक्त-पानं तु संयतानामकल्पिक(त) भवेत् , अतो ददती प्रत्याचक्षीत-तादशं मे न कल्पत इति ।
अत्रायमभिसन्धिः-यदि दारकादिः केवलं स्तन्यपानोपजीवी स्तन्यपानान्नभोजनोभयोपजीवी वा भवेत् तं पाययन्ती स्तन्यपानं सन्त्याज्य पानभोजनंदद्यात्,
'थणगं' इत्यादि, 'तं भवे' इत्यादि ।
स्त्री यदि, लड़के, लड़की या नपुंसकको दूध पिलाती हो और उस पीनेवाले रोते हुए पालक आदिको, जमीन पर रख कर, पान-भोजन देवे तो साधु कहे कि 'ऐसा आहार, मुझे नहीं कल्पता है, यहाँ तात्पर्य यह है कि, यदि बालक दूधमुहाँ हो अथवा दूध भी पीता हो और अन्न भी खाता हो, उस बालकको स्तनपान छुड़ा कर आहार पानी देवे,
थणगं. त्यादि, तं भवे. त्याहि.
જે સ્ત્રી પુત્ર પુત્રી કે નપુંસકને દૂધ પાતી હોય અને એ પીનારા રોતા બાળક આદિને જમીન પર મૂકીને ભજન-પાન આપે તે સાધુ કહે કે “એ આહાર મને કલ્પત નથી. અહીં તાત્પર્ય એ છે કે જે બાળક દૂધમુખ (દૂધ પર જ) હેય અથવા દૂધ પીતું હોય તથા અન્ન પણ ખાતું હોય, તે એવા બાળકને સ્તનપાન છેડાવીને આહાર-પાછું આપે; અથવા કોઇ બાળક સ્તનપાન