Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
श्रीदर्शकालिकसूत्रे पानं पेयं अपाणकादिकं, भोजनंम्भोज्यं मोदकादिकं (तया) मुज्यमानम् उपभुज्यमानं च विवर्जयेत्न गृहीयात् यतस्तदर्थोपकल्पिताऽऽहारादिग्रहणे यथारुच्याहाराधभावातदिच्छामगस्ततध गर्भपीडा-तत्पातादिसम्भवः । ननु तर्हि किं सर्वथा विवर्जयेदित्याह-'भुक्ते'ति-भुक्तशेष-भुक्तादवशिष्टं
भवीच्छेद उपाददीत ॥३९॥ मूलम्-सिया य समणटाए, गुत्रिणी कालमासिणी।
१२ १० ॥ उहिया वा निसीएजा, निसन्ना वा पुणुटए ॥४०॥ १३ १४ १५
१७ तं भवे भत्तपाणं तु, संजयाण अकप्पियं ।
.. .२० ३ २२ २४ २५. दितियं पडिआइक्खे, न मे कप्पड़ तारिसं ॥४१॥ छाया--स्यान श्रमणार्थ, गुर्विणी कालमासिनी ।।
उत्थिता वा निपीदेव , निपण्णा वा पुनरुत्तिष्ठेत् ॥४०॥ तद्भवेद्भक्त पानं तु, संयतानामकल्पिक(त)म् ।।
ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥४१॥ सान्वयार्थ:-य-और कालमासिणीनजदीक प्रसवकालवाली गुठ्विणीगर्भवती स्त्री सियाम्यदि-कदाचित उहिया वा-पहलेसे खड़ी हो (किन्तु) सम णहाए-साधुके लिए अर्थात् साधुको आहारादि देने के लिए निसीएज्जाबठ वा अथवा निसन्ना-पहले से बैठी हुई (साधुके लिए) पुण-फिर उट्टए-ऊठे, और भोजन (मोदक आदि) का और वह जिसका उपभोग कर रही हो उस आहारका (साधु) त्याग करे-ग्रहण न करे। क्योंकि उसक लिये बनाये हुए भोजनको ग्रहण करनेसे उसकी इच्छाका भंग होकर गर्भको पीडा पहुँचेगी, और गर्भपात तक होनेका सम्भव हो जायगा। तो क्या चैसा आहार लेवे ही नहीं? सो कहते हैं-गर्भवती के भोजन कर लेने बाद जो आहार अवशेष रहे उसे ग्रहण करने में दोष नहीं है ।।३।। (મોદક આદિ)ને અને તે જેને ઉપભેગ કરી રહી હોય તે આહારનો સાધુ ત્યાગ કરે-ગ્રહણ ન કરે, કારણ કે એને માટે બનાવવામાં આવેલા ભેજનને શહણ કરવાથી તેને રૂચિને અનુસાર ભેજન નહિ મળે, તેથી એની ઈચ્છાને ભગ થશે અને ગર્ભને પીડ પહોંચશે, અને ગર્ભપાત પણ થઈ જવાનો સંભવ રહેશે. તે શું એ આહાર લેવેજ નહિ ? તે માટે કહે છે કે ગર્ભવતી ભજન કરી રહે ત્યારપછી જે આહાર અવશેષ રહે તેને ગ્રહણ કરવામાં દોષ નથી. (૩૯)