Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४३२
-
२
श्रीदशवकालिको उपविष्टा योनिप्ठेदेय तदा दीयमानमाहारादिकमकल्पि(त) स्यादिति । तत्तारपर्याऽवधारणेनेदमायाति-उत्थिता तादशी गर्भवती यत्थितेव, उपविष्टा वोपविष्टेव दद्यातदा साधूनां नाऽकल्पि(त) किन्तु ग्राामेयेति स्थविरकल्पिकापेक्षमिदम् । जिनकल्पिभिस्तु प्रथमदिवसादेव तया दीयमानं न गृदाते इति रद्धाः ।।
'कालमासिनी' पदेन, पष्ठमासानन्तरं गर्भस्य गुरुत्वेनोत्यानादिक्रियायां तत्सन्चलनादिना तस्या गर्भस्य च पीडाऽवश्यंभाविनीति संसूचितम् ॥४०॥४१॥ मूलम्-थणगं पिजमाणी (य), दारगं वा कुमारियं ।
तं निक्खिवितु रोयतं, आहरे पाण-भोयणं ॥४२॥ ११९ १२. तं भवे भत्त-पाणं तु, संजयाण अकप्पियं। .
૨૧ ૨૦ ૨૨ ૨૯ दितियं पडियाइक्खे, न मै कप्पइ तारिसं ॥४३॥ आहार देवे तो उससे दिया जानेवालाआहार अकल्प्य होता है। इसका तात्पर्य यह हुआ कि ऐसी गर्भवती स्त्री यदि बैठी हो और बैठी बैठीही आहार देवे या खड़ी हो और खड़ी-खड़ी ही आहार देवे तो साधुआत लिये अकल्प्य नहीं है, किन्तु कल्पनीय ही है। यह बात, स्थविर-कल्पकी अपेक्षासे समझनी चाहिये। वृद्धोंका मत है कि जिनकल्पी महाराज, गर्भके प्रथम दिनसे ही गर्भवती स्त्रीके हाथसे दिया जानेवाला आहार सर्वथा नहीं लेते हैं।
'कालमासिनी' पदसे यह सूचित किया है कि छठे महीने के बाद गर्भ भारी हो जाता है, इस कारणहिलने डोलनेसे गर्भवतीको तथा उसके गर्भको पीडा अवश्य होती है।॥ ४०॥४१॥ રીતે આપવામાં આવતો આહાર અક બને છે. એનું તાત્પર્ય એ થયું કે એવી ગર્ભવતી સ્ત્રી જે બેઠા હોય તે બેઠી બેઠી જ આહાર આપે યા ઊભી હોય તે ઊભી ઊભી આહાર આપે તે સાધુને માટે તે અકયું નથી, પરંતુ કમ્પનીય છે. આ વાત સ્થવિરકલ્પની અપેક્ષાએ સમજવી જોઈએ. વૃદ્ધોને મત એ છે કે જિનકલ્પી મહારાજ ગર્ભના પ્રથમ દિવસથી જ ગર્ભવતી સ્ત્રીના હાથથી આપવામાં આવો આહાર સર્વથા લેતા નથી.
कालमासिनी से शाथी सूशित ४२वामा मा०यु छ ? ७४t महीना पछी ગલું ભારે થઈ જાય છે તેથી હિલચાલ કરવાથી ગર્ભવતી તથા એના ગર્ભને अवश्य पोय याय छे. (४०-४१)