Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२०
-
२३ २२
२४
२१
अध्ययन ५ उ. १ गा. ४४-४६-शङ्कित-मुद्रिताहारनिषेधः
टीका--'जं भवे०' इत्यादि । यद्भक्त-पानं तु कल्प्याकल्प्ये अल्प्यं च अकल्प्यश्चेति समाहारद्वन्द्वे कल्प्याकल्प्यं तस्मिन् , भावप्रधानश्चायं निर्देशस्ततश्च कल्प्यत्वेऽकल्प्यत्वे चेत्यर्थः, कल्प्यत्वमुद्मादिदोपरहितत्वमकल्प्यत्वं च तत्सहितत्वम् , तत्र शङ्कित शङ्का(संशय)युक्तत्वम् 'इदं भक्तपानं कल्प्यमकलप्यं वेत्येवंविधसंशयविपयीभूतमित्यर्थः, भवेत् तत् ददती भत्याचक्षीत-तादृशं मे न कल्पत इति ॥४४॥ मूलम्-दगवारेण पिहियं, नीसाए पीढएण वा ।
लोढेण वा विलेवेण, सिलेसेण वि केणइ ॥४५॥ ૧૨ ૧૩ ૧૫ ૧૬ ૧૪ ૧૮ ૧૭ तं च उभिदिआ दिज्जा, समणट्टाए व दावए ।
दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥४६॥ छाया-दकबारेण पिहितं, निश्रया पीठकेन वा ।
लोप्टेन वा विलेपेन, पेण वा केनापि ॥४५॥ तचोद्भिद्य दद्यात् , श्रमणार्थ वा दापयेत् ।
ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ।।४६।। सान्वयार्थः-दगवारेण जलके भरे हुए घड़ेसे नीसाए घंटीके पुडियेसे या पीसनेकी शिलासे वा अथवा पीढएण-पीढेसे लोढेण-लोडेसे वा=अथवा विलेवेण-मिट्टी आदिके लेपसे वि-अथवा केणइ-दूसरे किसी प्रकारके सिलेसेण-मोम लाख आदि चिकने पदार्थसे पिहियं आच्छादित या मुद्रित कियाहुआ अशनादिका वरतन हो, तं च-उसे यदि समणहाए साधुके लिए उम्भिदिआ उघाड़ (खोल) कर दिज्जा-खुद देवे वा अथवा दावए-दूसरेसे दिलावे तो दितियं-देती हुईसे साधु पडियाइक्खे कहे कि तारिसं ऐसा आहारादि मे-मुझे (लेना) न कप्पइ-नहीं कल्पता है ॥४५-४६॥
'जं भवे' इत्यादि । 'यह भक्त-पान कल्प्य है या अकल्प्य' इस प्रकार जिसमें सन्देह हो वह भक्त-पान देनेवालीसे साधु कहे कि ऐसा आहार मुझे ग्राह्य नहीं है ।। ४४ ॥
जं भवे. त्याEि. सोन-पान प्य छ भय से भरना જેમાં સંદેહ ઉત્પન્ન થાય તે ભેજન-પાન આપનારીને સાધુ કહે કે એવો આહાર भने पाहा नथी. (४४)
-
-