Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४२८
श्रीदशवकालिको
मूलम्-दुण्हं तु मुंजमाणाणे, एगो तत्थ निमंतए।
दिज्जमाणं न इच्छिज्जा, छदं से पडिलेहए ॥३७॥
छायाद्वयोस्तु भुजानयोः, एकस्तत्र निमन्त्रयेत् ।
- दीयमानं नेच्छेद, छन्दं तस्य प्रविलेखयेत् ॥३७॥ सान्वयार्थः-तत्य-वहां भुंजमाणाण-भोजन करते हुए दु-दोनों से तुयदि एगो एक आदमी निमंतए-निमन्त्रित करे-आहारादि देना चाहे तो दिज्जमाणं-वह दियाजानेवाला आहारादि (साधु)नइच्छिज्जान्न चाहे-नलेवे; (किन्तु) से उस नहीं निमन्त्रण करनेवालेके छंद अभिमायको पडिलेहएदेखे ॥३७॥
टीका-'दुण्हं तु' इत्यादि । तत्र-तयोः एकवस्तुस्वामित्वेन प्रसिद्धयोः, द्वयोः भुञ्जानयोः (अत्र सप्तम्यर्थे पष्ठी भुजधातुश्च पालनाभ्यवहारोभयायकस्ततश्च) पालयतोः, भोक्तुमुद्यतयोश्च मध्ये (पालनार्थकत्वे तु परस्मैपदं स्वयमूहनीयम्) (यदि) एका अन्यत्तरः निमन्त्रयेदातुमुवतेत, तदा दीयमानम् (आहारादि) भिक्षुः नेच्छेत् , किन्तु तस्य-दानोधतेतरस्य छन्द अभिप्राय भू-नेत्रविकारादिरूपचिह्नः प्रतिलेखयेत प्रेक्षेत-'दानमस्येष्टं न वे'-ति निश्चिनुयादित्यर्थः ॥३७||
ततः किं कुर्यादित्याह-'दुण्हं तु ' इत्यादि ।
'दुण्हं तु०' इत्यादि । यदि एक वस्तुके दो स्वामी हों तथा दो गृहस्थ भोजन करनेके लिये उद्यत हुए हों, और उन दोनोंमेंसे एक व्यक्ति आहार देनेके लिये उद्यत हो तो ऐसे आहारकी इच्छा भिक्षु न करे, किन्तु दूसरेके भोह नेत्र आदि विकारसे अभिप्रायका अनुभव करे कि वहरान (देने)में इसकी सम्मति है या नहीं ? ॥ ३७॥ __इसके पश्चात् क्या करे ? सो कहते हैं-'दुण्हं तु०' इत्यादि।
સુપ ૪૦ ઈત્યાદિ. જે એક વસ્તુના બે સ્વામી હોય તથા બે ગૃહસ્થ ભજન કરતા હેય અને એ બેમાંથી એક આહાર આપવા માટે ઉદ્યત હોય તે એવા આહારની ઈચ્છા ભિક્ષુ ન કરે. પરંતુ બીજાના પભ્રમરે, નેત્ર, આદિના વિકારથી અભિપ્રાયને અનુભવ કરે કે વહેરાવવામાં એની સંમતિ છે કે નહિ? (૩૭)
से पछी शु२१ ते छ-दुण्डं तु. ५त्या.