Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन ५ उ. १ गा. ३८-३९ - आहारग्रहणविवेकः
२ ४
૧
मूलम्-दुण्हं तु भुंजमाणाणं, दोषि तत्थ निमंत ।
७
ak
१२
.
८
૧૦
दिज्जमाणं पडिच्छिज्जा, जं तत्थेसणियं भवे ॥३८॥
छाया - द्वयोस्तु भुञ्जानयो, विपि तत्र निमन्त्रयेताम् |
--
दीयमानं प्रतीच्छे, यत्तत्रेपणीयं भवेत् ||३८||
सान्वयार्थ :- अगर - भुंजमाणाणं भोजन या खाद्य पदार्थोंके रक्षण करते हुए दुहं = दोमें से तुम्यदि तत्थ=वहां दोवि= दोनों ही निमंतए = निमन्त्रण करे आहारादि धामे तो तत्थं उस आहारादिमेंसे जं-जो एसणियं = एपणीय-निर्दोष हो वह दिनमाणं दिया जानेवाला आहारादि पडिच्छिज्जा = लेवे ||३८|| टीका-भावपि निमन्त्रयेतां तदा तत्र यदेपणीयं तद् गृह्णीयादित्यर्थः ॥३८॥
૧
૨
3
४
मूलम् - गुहिणीए उवण्णत्थं, विविहं पाणभोयणं ।
४२९
૫
至
७
भुंजमाणं विवज्जिज्जा, भुत्तसेसं पडिच्छए ॥ ३९ ॥
छाया - गुर्विण्यै उपन्यस्तं विविधं पान -भोजनम् ।
भुज्यमानं विवर्जयेद्, भुक्तशेषं प्रतीच्छेत् ||३९||
सान्वयार्थ :- गुब्विणीए गर्भवती के लिए उवण्णत्थं बनाकर रखा हुआ विवि= नाना प्रकारका पाणभोयणं = खान-पान ( यदि वह ) भुंजमाणं = खा रही हो तो ( उस आहारादिको साधु) विवज्जिज्जा = बरजे न लेवे, (किन्तु ) भुत्तसे सं=गर्भवती के भोजन करलेनेके बाद जो शेष रहा हो तो उसे पच्छिए = लेवे ॥३९॥
टीका- 'गुब्विणीए०' इत्यादि । गुर्विण्यै गर्भवत्यै, उपन्यस्तं=गर्भपोपणार्थ= तदीयरुच्यनुकूलतया सम्पादितं स्थापितं वा विविधं नैकप्रकारं पान - भोजनं== यदि वे दोनों आहार देनेको उद्यत हों और वह आहार एपणीय हो तो ग्रहण कर लेवे ॥ ३८ ॥
८
गुणी.' इत्यादि । गर्भवती स्त्रीकी इच्छा के अनुसार अर्थात् उसके लिये बनाये हुए तथा गर्भको पुष्ट करनेवाले अनेक प्रकारके पान
જો ચ્યાહાર આપવામાં એ બેઉ ઉદ્યત હાય અને એ આહાર એષણીય હોય તે સાધુ તે ગ્રહણ કરે. (૩૮)
ક્રુત્રિળી૬૦ ઇત્યાદિ. ગર્ભવતી સ્ત્રીની ઇચ્છાને અનુસરીને અર્થાત્ એને માટે મનાવેલાં તથા ગર્ભને પુષ્ટ કરનારાં અનેક પ્રકારનાં પાન અને ભેજન