Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४२७
-
५
अध्ययन ५ उ. १ गा. ३६-३७-आहारग्रहणविवेकः सचित्तजलेन तत्करादिक्षालनसम्भवः, तच प्रक्षालनादिकं भिक्षुनिमित्तकमिति पश्चात्कर्मदोपो विज्ञेयः, यद्येवं विधेनापि हस्तादिना स्वयं भुञ्जीतान्यस्मै वापरिवेपयेतदा न पश्चात्कर्मदोपः, तत्र पश्चाद्भाविनः प्रक्षालनादेभिक्षुनिमित्तत्वाभावात् , यत्र दादौ पश्चात्कर्मदोपसम्भावनाया अभावस्तत्र नायं प्रतिषेध इत्याशयः ॥३५॥ मूलम्-संसट्टेण य हत्थेण, दवीए भायणेण वा ।
दिजमाणं पडिच्छिज्जा, जं तत्थेसणियं भवे ॥३६॥ छाया--संसृप्टेन च इस्तेन, दा भाजनेन वा ।
दीयमानं प्रतीच्छेत् , यत्तत्रपणीयं भवेत् ॥३६॥ सान्वयार्थ:-संसट्टेण-व्यञ्जनादिसे लिप्त हत्येण हाथ य-या दब्बीएकडछी वा अथवा भायणेण-बरतनसे दिजमाणं-दियाजानेवाला आहारादि हो तत्यवहां-उस आहारादिम जंजो एसणियं-उद्गम उत्पादना-आदि-दोपरहित भवे-हो, उसे पडिच्छिज्जा-लेवे ॥३६॥
टीका-'संसट्टेण' इत्यादि । टीका स्पष्टा ॥३६॥ और वह प्रक्षालन साधुके निमित्तसे होगा, इसलिये वहाँ पश्चात्कर्मदोप लगता है। यदि ऐसे (लिप्त किये हुए) ही हाथसे स्वयं भोजन करे या दुसरेको परोसे तो पश्चात्कर्मदोप नहीं लगता, क्योंकि यादमें होने वाले उस प्रक्षालन आदि कर्मका निमित्त, साधु नहीं रहता है-अर्थात् जिस कुडछी आदिमें पश्चात्कर्म होनेकी सम्भावना न हो वहाँ यह निषेध नहीं है यानी वह लेना कल्पता है ॥३५॥
'संसटेण' इत्यादि । संसृष्ट हाथ, कुडछी और वर्तनसे दिये जानेवाले आहारमेंसे जो एपणीय अर्थात् उद्गम-उत्पादना-आदिदोपरहित हो वह साधु ग्रहण करें ॥३६॥ પ્રક્ષાલન સાધુના નિમિત્તે થાય, તેથી તેમાં પશ્ચાત્કર્મદેપ લાગે છે. જે એવા (લિસ કરેલા–ખરડાયલા)જ હાથથી પિતે ભજન કરે છે બીજાને પીરસે તે પશ્ચાત્કર્મદેવ લાગતું નથી, કારણ કે ત્યારબાદ થનારૂં પ્રક્ષાલન–આદિ કર્મનું નિમિત્ત સાધુ રહેતો નથી. અર્થાત્ જે કડછી આદિમાં પશ્ચાત્કમ થવાની સંભાવના નહિ હોય, ત્યાં એ નિવેધ નથી. એટલે કે એ આહાર લેવે સાધુને કપે છે. (૩૫)
संसष्टेण त्याहि. सं पाय, ४७ मत पासी मापवामा माता આહારમાંથી જે એષણીય અર્થાત ઉદ્દગમ-ઉત્પાદન-આદિ દેવથી રહિત હોય તે साधु प्रहषु ४२. (३१)