Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४१९
अध्ययन ५ उ. १ गा. ३०-३१-संघटनप्रकारः तत्संघटनेऽपि वर्जनप्रसक्तौ भिक्षुणां सर्वदाऽऽहारपतिषेधप्रसङ्ग इति चेन्न, पृथिव्या अचलतया तत्सञ्चलनायभावेन तत्संघट्टने जीववाधाया असम्भवात् , तत्संघट्टिताऽऽहाराऽऽदानं भिक्षणामप्रतिषेध्यमिति भावः । उक्तपारम्परिकसंघट्टिताऽऽहाराऽऽदानविपये प्रतिषेधश्वलाऽऽधारविषयः, तत्र प्राणिपीडासंभवात् व्यवहारदोपाचेति भावः। ____ एतेषु मध्ये गायोक्तं सचित्तम् , अन्तर्गमितत्वान्मिभं च संस्पृश्य सञ्चाल्य वा तथैव-पुनरपि उदकम् अकायं 'सचित्त'-मित्यनुवर्तते सम्प्रणुध-संप्रेर्य इतस्ततः कृत्वेत्यर्थः ॥३०॥ तथा
अवगाह्यवर्पाकाले 'गृहाङ्गणपतिरुद्धजलान्तः प्रविश्य, चालयित्वा प्रणालिकादिना निस्सार्य च पानभोजनमाहरेत् तदा ददतीमित्यादि पूर्ववत् ॥३१॥
पुरःकर्मदोपमाह-'पुरेकम्मेण' इत्यादि ।
१ 'गृहाङ्गने ति तु सम्यक्, तवर्गपञ्चमान्तस्याङ्गनशब्दस्यैवाकरग्रन्थेषु निीतत्वादिति श्रीरुचिपत्युपाध्यायाः । संघटा है और पूथिवीका आहारादिके साथ संघटा है, इसलिए आहारादिका तथा सचित्त जलका पारम्परिक संघटा होता ही है।
उत्तर-हे शिष्य ! पृथिवी अचल है, उसका संचलन नहीं होता, अत एव ऐसे संघटेसे जीवोंको बाधा नहीं होती, इसलिए पृथिवीसे संघहित आहारका ग्रहण करना साधुओंके लिए निषिद्ध नहीं है । पहले पारम्परिक संघट्टित आहारका जो त्याग बताया गया है उसे चल-आधार विषयक ही समझना चाहिये, क्योंकि उस संघटनसे प्राणियोंको पीडा होती है तथा व्यवहारदोप भी लगता है ॥ ३० ॥३१॥
अब पुरकर्मदोष कहते हैं-'पुरेकम्मेण' इत्यादि અને પૃથિવીનું આહારાદિ સાથે સંઘટન છે, તેથી કરીને આહારાદિનું તથા સચિત્ત જળનું પારસ્પરિક સંઘટ થતું જ હોય છે.
ઉત્તર-હે શિષ્ય! પૃથિવી અચલ છે, તેનું સંચલન થતું નથી, તેથી એવા સંઘટનથી ને બાધા થતી નથી. એથી કરીને પૃથિવીથી સંઘટિત આહારનું ગ્રહણ કરવું એ સાધુઓને માટે નિષિદ્ધ નથી. પૂર્વે પારસ્પરિક સંઘટિત આહારને જે ત્યાગ બતાવવામાં આવ્યું છે, તેને ચલ–આધાર વિષયક જ સમજે જોઈએ, કારણ કે એ સંઘટનથી પ્રાણુઓને પીડા થાય છે તથા વ્યવહારદેવ पर दागे छ. (30-3१)
व पु२:भाष छ-पुरेकम्मेण. त्यादि