Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीदवेकालिकमूत्र छाया~यदा योगाग्निरुध्य, शैलेगी प्रतिपद्यते ।
तदा फर्म भपयित्वा, सिद्धि गच्छति नीरजाः ॥२४॥ सान्वयार्थ:-जया-जय जोगे योगोंका निमित्ता-निरोध करके सेलेसिशैलेशीकरणको पडियजाम्भाप्त करते है, तया तब कम्मं कर्ममात्रकोखविताखपा करके नीरओ-कर्मरजरहित-सब फाँसे मुक्त होकर सिद्धि मोक्षको गच्छइ-जाते हैं ॥२४॥
टीका-'जया जोगे०' इत्यादि । यदा योगनिरोधं कृत्वा शैलेशी प्राप्नोति तदा कर्मवेदनीयाऽऽयुर्नामगोपाख्यमघातिकर्मचतुष्टयलक्षणं क्षपयित्वा-अयं नीला सर्वथा विनाश्येत्यर्थः 'ण'-मिति वाक्यालद्वारे, नीरजा निर्गत रजा सकलकममलं यस्मादिति, रजसः उक्तलक्षणानिष्क्रान्तो या नीरजाः सर्वकर्मोपाधिरहितः साधितात्मा प्रभुः सिदि-सिध्यन्ति=निष्ठितार्था भवन्ति यस्यां सा सिद्धि मुक्तिलक्षणा तां गच्छतिभामोति; गत्यर्थधातूनां माप्त्यर्थत्वात् ॥२४॥ मूलम्-जया कम्मं खवित्ताणं, सिद्धिं गच्छइ नीरओ।
तया लोगमत्थयत्थो, सिद्धो हवइ सासओ ॥२५॥ छाया--यदा कर्म क्षपयित्वा, सिद्धिं गच्छति नीरजाः ।
तदा लोकमस्तकस्थः, सिद्धो भवति शाश्वतः ॥२५॥ सान्वयार्थ:-जया जब कम्मं कर्ममात्रको खवित्ता खपा करके नीरआन कमरजरहित होकर सिद्धि मोक्षको गच्छइ जाते हैं, तया-तब लोगमत्थयथालोकके अग्रभाग पर स्थित सासओ-शाश्वत-नित्य सिद्धो सिद्ध हवईहोजाते हैं ॥२५॥ 'जया जोगे' इत्यादि । जब योगोंका निरोध करके शैलेशी अवस्थाका प्राप्त होते हैं तब वेदनीय, आयु, नाम और गोत्र, इन चार अघाति कर्मोंका क्षय करके सर्व कर्मोसे मुक्त होकर भगवान् मोक्षको प्राप्त होते हैं ॥ २४ ॥
जया जोगे त्यादि. न्यारे यगोन। निरोध ४शन शैलेशी सस्थान प्राप्त થાય છે, ત્યારે વેદનીય, આયુ, નામ અને ગોત્ર એ ચાર અઘાતી કર્મોને ક્ષય કરીને સર્વ કર્મોથી મુક્ત થઈને ભગવાન મોક્ષને પ્રાપ્ત થાય છે. (૨)