Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३६८
श्रीratorfengs
अन्ये तु द्विहस्तोता अपि सिध्यन्ति तदपेक्षया हि प्रोक्तस्वरुपा जघन्यागाहनाऽवसेया ।
एवमुक्तस्वरूप जन्म-जरा-मरणा-ऽऽपि व्याधियाधापलीकडलीमागर्मनिवासत्राससन्व विविनिष्क्रान्तः शाभतः सिद्धो भवतीत्यर्थः । 'शाश्वत' पदेन चात्र "सम्माप्तसिद्धिपदो ग्रात्मा न पुनः संसारित्वमनामीति हेतोरभावात्, न च कारणमन्तरेण कार्योत्पत्तिर्जायते " इति योषितम् ||२५||
उक्तं सुगतिरूपं धर्मफलं सम्मति तत् कस्य दुर्लभं भवती ? - विदर्शयति- 'सुह सायगस्स ०' इत्यादि ।
२
मूलम्-सुहसायगस्स समर्णस्स, सायाउलगस्स निगामसाइस्स ।
८
પ
उच्छोलणापहोयस्स, दुहा सुगई तारिसगस्स ||२६||
शरीरवाले होनेपर भी मुक्त होजाते हैं। उनकी अपेक्षासे ही सिद्धोंकी जघन्य अवगाहना एक रत्नि और आठ अंगुलकी कही गई है।
ऐसे सिद्ध जन्म-जरा-मरण, आधि, व्याधि, बाधा, कलङ्कीभाव ( संसारपरिभ्रमण ), गर्भवासके दुःखोंसे रहित शाश्वत सिद्ध होजाते हैं। यहाँ 'शाश्वत' पद से यह वोधित किया है कि सिद्धिपदको प्राप्त आत्मा फिर संसारी अवस्थाको प्राप्त नहीं होती है, क्योंकि संसारमें आनेके कारणभूत कर्मोंका अभाव है । कारणके विना कार्यकी उत्पत्ति नहीं होती ||२५||
यहाँ तक धर्मका सुगतिरूप फल कहा, यह फल किसे दुर्लभ होता है सो दिखाते हैं-' सुहसायगस्स ' इत्यादि ।
થઈ જાય છે, એમની અપેક્ષાએ જ સિદ્ધોની જઘન્ય અવગાહના એક ત્નિ અને આર્ટ આંગળની કહેવામાં આવી છે.
2
शेवा सिद्धो भन्भ-४श-भर, आधि-व्याधि, गाधा, उस उसीभाव (संसारરિભ્રમણુ), ગર્ભવાસનાં દુ:ખોથી રહિત શાશ્વત સિદ્ધ થઈ જાય છે. અહીં • શાશ્વત ” શબ્દથી એમ બેધિત કરવામાં આવ્યુ છે કે સિદ્ધિપદને પ્રાપ્ત થગેલે આત્મા ફરી સસારી અવસ્થાને પ્રાપ્ત થતે નથી, કારણ કે સ`સારમાં આવવાનાં કારણભૂત કર્માંના અભાવ છે. કારણુ વિના કા'ની ઉત્પત્તિ થતી નથી. (૨૫) અહીં સુધી ધર્મનું સુતિષ ફળ કહ્યુ', એ ફળ કાને દુ`ભ થાય शनि -सुहसायगस्स श्रन्याहि.
છે તે