Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन ५ उ. १ गा. १३-गोचर्या कायचेष्टामकारः गोचरी में घूमते हुए साधु को किस प्रकार की चेष्टा रखनी चाहिये सोवताते हैं
सान्वयार्थः-मुणी-गोचरीमें घूमता हुआ साधु अणुन्नए-द्रव्यसे ऊंचा नहीं देखनेवाला, भावसे जात्यादिगवरहित नावणए-द्रव्यसे शरीरको अत्यन्त नहीं नमानेवाला, भावसे दीनवारहित अप्पहिडे-मिलनेवाले आहार आदिके विचारसे रहित अणाउले इष्ट अनिष्ट आहार आदिकी प्राप्ति होना न होना आदि व्याकुलतासे रहित (साधु) इंदियाई श्रोत्र आदि इन्द्रियोंका जहाभागं यथाक्रम अर्थात् जिस समय जिस इन्द्रियका विपय उपस्थित हो उस समय उस इन्द्रियका दमइत्ता-दमन-निग्रह-करके चरे-विचरे ॥१३॥
टीका-अनुन्नतः-अनुच्छ्रितः, स च द्रव्यत ऊर्जानवलोकयिता, भावतो जात्यादिगवरहितः, नावनतः नातिमहः, स द्रव्यतो नातीवनताङ्गः, भावतो दैन्यरहितः। अमहटः अप्रमुदितः उपलप्स्यमानाहारवस्त्रपात्रादिभावनाजन्यप्रमोदरहित इत्यर्थः । अनाकुल: अक्षुब्धः इष्टाऽलाभाऽनभीष्टलाभभावनाजनितमनःक्षोभवर्जित इत्यर्थः, मुनिः इन्द्रियाणि श्रोत्रादीनि यथाभागं भज्यते-सेव्यते इति भागीविपयः, मागमनतिक्रम्य यथाभाग यथाविपयं-यस्येन्द्रियस्य यो विषयः सम्प्राप्तस्तमनुसृत्येत्यर्थः, दयिता-निगृह्य मनोज्ञा-ऽमनोज्ञशब्दादिविषयेषु रागापरागपरित्यागं कृत्वेत्यर्थः, चरेत् ।
मार्गमें चलते समय साधु अनुन्नत अर्थात् द्रव्यसे ऊपरकी ओर न देखता हुआ, और भावसे जाति कुल आदिके अभिमानसे रहित, नावनत अर्थात् द्रव्यसे अत्यन्त न झुका हुआ, तथा भावसे दीनतारहित, अप्रहृष्ट अर्थात् मिलनेवाले आहार आदिके विचारसे प्रमोदरहित, अनाकुल अर्थात् इष्टकी अप्राप्ति तथा अनिष्टकी प्राप्तिके विचारसे उत्पन्न होनेवाली व्याकुलतासे रहित मुनि जहाँ जिस इन्द्रियका विषय उपस्थित हो वहाँ उस इन्द्रियका दमन करके अर्थात् मनोज्ञविषयमेंराग और अमनोज्ञ विपयमें देपका परित्याग करता हुआ भिक्षा आदिके लिए विचरे।
માર્ગમાં ચાલતી વખતે સાધુ અનુન્નત અર્થાત દ્રવ્યથી ઉપરની બાજુએ ન જોતાં અને ભાવથી જાતિકુળના અભિમાનથી ડિત, નાવનત અર્થાત્ દ્રવ્યથી અત્યન્ત ને નમ્યા વિના તથા ભાવથી દીનતા-રહિત, અપ્રફુણ અર્થાત મળવાને આહારદિના વિચારથી પ્રદરહિત, અનાકુલ અર્થાત્ ઈછની અપ્રાપ્તિ તથા અનિછની પ્રાપ્તિના વિચારથી ઉત્પન્ન થનારી વ્યાકુળતાથી રહિત જ્યાં જે ઇન્દ્રિયને વિષય ઉપસ્થિત હોય ત્યાં તે ઈદ્રિયનું દમન કરીને અર્થાત્ મને જ્ઞવિષયમાં રાગ અને અમને જ્ઞ-વિષયમાં દ્વેષને પરિત્યાગ કરતાં, ભિક્ષા આદિને માટે વિચરે.