Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन ५ उ.१ गा. २०-२२-भिक्षाथै गृहप्रवेशविधिः
४०३ नेत्याह-यत्र यस्मिन् कोष्टकादौ, अचक्षुर्विपयः अत्र 'अ' 'चक्षुपियाः' इति पृथक पदद्वयं, तत्र 'अ' इति निपातो नर्थकः 'अभावे ना-ऽ-नो-नाऽपी'-त्यमराव , तथाच-चक्षुर्विषयः चक्षुरिन्द्रियजन्यव्यापारप्रसरः अन्न भवेदिति शेपः, ततः किमित्याइमाणाद्वीन्द्रियादयः दुप्पतिलेखका दुनिरीक्ष्या भवन्ती-ति शेषः, तत्र भिक्षां गृह्णतः साधोरीय-पणयोः शुद्धिर्न जायते ॥२०॥ मूलम् जत्थ पुप्फाइं चीयाई, विप्पइन्नाई कुट्टए ।
अहुणोवलितं उल्लं, दट्टणं परिवजए ॥ २१ ॥ छाया-यत्र पुष्पाणि वीजानि, विप्रकीर्णानि कोष्ठके ।
___ अधुनोपलिप्तमाद्र, दृष्ट्वा परिवर्जयेत् ॥२१॥ सान्वयार्थः-जत्य-जिस कुट्टए-कोठेमें पुप्फाई-फूल (और) पीयाई-बीज विप्पइन्नाई-विखरे हुए हो उस कोठेको, तथा अहुणोवलितं-तुरन्तके लिपे हुए उलंगीले कोठेको दणं-देखकर परिवज्जए-बरजे ॥२१॥
टीका-'जत्थ' इत्यादि । यत्र कोष्ठके गृहे वा सचित्तानि पुष्पाणि बीजानि वा विप्रकीर्णानि इतस्ततः प्रसूतानि भवेयुः, यद्वा तत्काललितमत एवा कोष्ठकादि तद् साधुः परिवर्जयेत् तत्र न गच्छेदित्यर्थः ॥२१॥ ग्रहण न करे । तात्पर्य यह है कि जिस कोठेमें अन्धकारके कारण नेत्रों की प्रवृत्ति न होती हो, और इसीलिए द्वीन्द्रिय प्राणी सरलतासे दिखाई न देते हों उसमें भिक्षा लेनेसे ईर्या और एपणा की शुद्धि नहीं होती ॥२०॥ ___ 'जत्थ पुप्फाइं० इत्यादि । जिस कोठे आदिमें सचित्त पुष्प सचित्त बीज विखरे हुए हों, तथा तत्काल लिपनेसे जो गीला हो उस कोठे या अन्य-गृह आदिम प्रवेश न करे ॥२१॥ છે કે જે ઓરડામાં અંધકારને કારણે ને કામ ન કરી શકતાં હોય અને તેથી કરીને હીન્દ્રિયદિ પ્રાણ સહેલાઈથી ન જોઇ શકાતાં હોય તેમાં ભિક્ષા લેવાથી સાધુની ઈય તથા એષણની શુદ્ધિ જળવાતી નથી. (૨૦)
जत्थ पुप्फाइं० ४त्या. रे सा२31 मादिमा सन्धित ५ सयत भी વેરાયલાં હોય તથા તત્કાળ લીંપવામાં આવ્યું હોવાથી લીલે હોય તે ઓરડામાં या समि प्रदेश न ४२३१. (२१)