Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
-
-
अध्ययन ५ उ. १ गा. १४-गोचों कायचेष्टापकारः अर्थात् जिस समय जिस देशमें जो कुल दुगुंछित न हों उन सब कुलोंमें गोचरी जावे, साधुको चाहिए कि ईर्यासमिति सोधता हुआ रागद्वेपरहित होकर भिक्षाके लिए विचरे ॥१४॥ ___टीका-गोचरे भिक्षायां भिक्षार्थमित्यर्थः, हुतद्रुतस्य शीघ्र-शीघ्रम् 'दबदवे त्यस्याव्ययत्वेऽप्यार्पवात्सविभक्तिकत्वम् , यहा क्रियाविशेषणत्वेन द्वितीयान्त. त्वौचित्येऽप्यार्पत्वात्पष्ठयन्तसम् , न गच्छेत्न यायात् । भापमाण: संलपन चन्तथा इसन्-हास्यं कुर्वन् नाभिगच्छेत् । उच्चावचम्-उदक् च अवाक् च इत्युचांवचम्- ('मयूरन्यंसकादयश्च' (२११७२) इति निपातनात्समासः सिद्रिश्च ) उच्चनीचात्मकमनेकविधमित्यर्थः । 'उच्चावचं नैकभेद'-मित्यमरः । कुलं गृहम् । तत्र द्रव्यत उच्चगृह-सप्तभूमिकमासादादिकम् , शारदशशाङ्क-धनसार-हार-नीहार-कुन्दावदातसुधोज्ज्वलहादिकं प्रोत्तुगतोरणादिकं च । भावत उच्चगृह-धनधान्यादि
१ धातूपात्तभावनां पति फलांशस्य कर्मीभूततया फलसामानाधिकरण्ये द्वितीया । २ 'कुलं जनपदे गोत्रे, सजातीयगणेऽपि च । भवने च तनौ लीव’-मिति मेदिनी ।।
'दवदवस्स०' इत्यादि ।साधु गोचरीके लिए जल्दीर (दड़बड़२) न चले। यातचीत करता हआ, तथा हँसता हआ भी गमन न करे। उच्चनीच अर्थात् धनवान और निर्धन आदिके कुलोंमें सदा भिक्षाके लिए जावे।
उच्च कुल दो प्रकारका है-(१) द्रव्यसे उच्च और (२) भावसे उच्च । (१) सतमंजिला आदि, शरदऋतुके चन्द्रमा, कपूर, हार, धर्फ, या कुन्द पुष्पके समान स्वच्छ, कलई (चूना) पोतनेसे जगमगाता हुआ, और जिसका फाटक खूब ऊंचा हो ऐसे महल आदि द्रव्य-उच्च कहलाते हैं।
(२) धन-धान्यरूपी सम्पत्तिसे समृद्ध कुल भावसे उच्च कहलाता है। नीचा कुल भी दो प्रकारका है
दवदवस्स. त्याह. साधु शायरीने भाटे Buq ताण न यावे. વાત-ચીત કરતા કે હસતા-હસતે પણ ન ચાલે. ઉચ્ચ-નીચ અર્થાત ધનવાન-નિર્ધન આદિનાં કુળમાં સદા ભિક્ષા માટે જાય.
मे प्रारनां छ: (१) व्यथा स्य मने (२) भावथा अन्य, (१) सात-भरा हत्य, २२६९तुना यंद्रमा ४५२, (भातीन) १२, १२६ या કુંદપુષ્પની પેઠે સ્વચ્છ (ત) હોય, ચૂને પેળવાથી ઝગમગતે હોય અને જેનું ફાટક ખૂબ ઉંચું હોય એ મહેલ આદિ દ્રવ્ય–ઉચ્ચ કહેવાય છે. (૨) ધન-ધાન્યરૂપી સંપત્તિથી સમૃદ્ધ કુળ ભાવથી ઉચ્ચ કહેવાય છે.
નીચકુળ પણ બે પ્રકારનાં હોય છે --