Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन ५ उ. १ गा. १२ - मार्गगमनयतना
३९१
लक्षणं विज्ञाय = अवबुध्य एकान्तम् = एक: = अद्वितीयः अन्तो = निश्रयो व्रतरक्षण त्रिपयको मोक्षमाप्तिविपयको वा एकान्तस्तम् आश्रितः = आस्थितो मुनिः वेशसामन्तं=वेश्यापाटकगमनं वर्जयेत् = परित्यजेत् ।
'वियाणित्ता' इत्यनेन सम्यगववोधमन्तरेण दोपपरित्यागो याथातथ्येन न संभवतीति, 'एतमस्सिए' इत्यनेन च मुनिना सततं मोक्षैकलक्ष्येण भवितव्यमिति सूचितम् ॥११॥
मार्गयतनामेव विशिष्याऽऽह - 'साणं' इत्यादि ।
૨
3
४
૬
७
मूलम् - साणं सूइयं गावं, दित्तं गोणं हयं गयं ।
ટ્
૧.
11
ર
संडिब्भं कलहं जुद्धं, दूरओ परिवज ॥ १२ ॥
छाया - श्वानं मृतां गां हां गोणं इयं गजम् ।
संडिब्भं कलहं युद्धं, दूरतः परिवर्जयेत् ||१२||
साधु जहाँ भिक्षा के लिये न जावे उन स्थानों को विशेष रूपसे कहते हैंसान्वयार्थ :- साणं जहां काटनेवाला कुत्ता हो सहयं-थोडे कालकी व्याई हुई गावं गाय हो दित्तं = मदमस्त गोणं = गोधा साण्ड अथवा बैल (और) हयं = घोड़ा (अथवा ) गयं =दाथी हो (तथा) संडिग्भं जहां बच्चे खेल रहे हों कलहं= परस्पर वाग्युद्ध - गाली-गलोच - हो रहा हो जुद्धं शस्त्र आदि से युद्ध होता हो (ऐसे स्थानको साधु) दुरओ =दूरसे ही परिवज्जए =वर्जे, अर्थात् ऐसी जगह साधु जानकर व्रतोंकी रक्षा और मोक्षकी प्राप्तिके निश्चयमें स्थित मुनि वेश्याके पाड़े (चकले) में भिक्षा आदिके लिए न जावे ।
'विघाणित्ता' पदसे यह सूचित किया है कि भली भाँति जाने विना दोषका अच्छी तरह परित्याग नहीं हो सकता। 'एगंतमस्सिए' पदसे यह प्रगट किया है कि मुनिको सदा मोक्षप्राप्तिका लक्ष्य रखना चाहिये ॥ ११ ॥ मार्ग की यतनाको विशेषरूपसे बताते हैं- 'साणं०' इत्यादि ।
જાણીને ત્રતાની રક્ષા અને મેક્ષની પ્રાપ્તિના નિશ્ચયમાં સ્થિત મુનિએ, વેશ્યાના મહેલ્લામાં ભિક્ષા દિને માટે જવું નહિ.
વિયાજ્ઞિા શબ્દથી એમ સૂચિત કર્યું છે કે–સારી રીતે જાણ્યા વિના होपन! सारी पेठे परित्याग थ रातो नथी एगंतमस्सिए शहथी भ પ્રકટ કર્યું" છે કે મુનિએ સદા મેક્ષપ્રાપ્તિનું લક્ષ્ય રાખવું જોઈએ. (૧૧) भार्गनी यतनाने विशेषज्ञतावे छे. साणं०
छत्याहि