Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
m
on
अध्ययन ५ उ.१ गा.१-भक्तपानगवेपणाविधिः
३७७ भेदाभ्यां वैविध्येऽपि संयमिभिनिरवद्यपिण्ड एव ग्राहा इति तदेषणाधिकारः-'संपत्ते' इत्यादि।
मूलम्-संपत्ते भिक्खकालम्मि, असंभंतो अमुच्छिओ।
इमेण कमजोगेण, भत्तपाणं गवेसए ॥१॥ छाया-सम्माप्ते भिक्षाकालेऽसम्भ्रान्तोऽभूञ्छितः । अनेन क्रमयोगेन, भक्तपानं गवेपयेत् ॥१॥
॥ अथ पञ्चमाध्ययनम् ॥ सान्वयार्थः-मुनिको आहारपानी लेनेकी विधि कहते हैं--भिक्खकालम्मि:गोचरीका समय संपत्ते होनेपर असंभंतोउद्वेगरहित (और) अमुच्छिओआसक्तिरहित होकर इमेण कमजोगेण इस आगे पताई जानेवाली विधिसे भत्तपाण-भात-पानीकी गवेसएगवेपणा करे।
टीका-मिक्षाकालेयोचरीसमये, सम्प्राप्त स्वाध्यायाधनन्तरं द्रव्यक्षेत्रकालभावानुकूलतया समायाते 'मुनि' रिति शेषः, असम्भ्रान्तःभ्यविचिन्निमित्तजनितचित्तव्याक्षेपजन्यत्वरारहितः-अनाक्षिप्तचित्त इत्यर्थः, ईर्योपयोगवानिति भावः, 'कदा कुत्र वाऽशनादिमासिभविष्यवी त्यादिचिन्ताऽऽहितचाश्चत्यरहित इति पिण्डका पोपक है। व्यपिण्ड, सावध भी होता है और निरवद्य भी होता है। संयमीको निरवद्य पिण्ड ही ग्रहण करना चाहिए, इसलिए द्रव्यपिण्डकी एपणाका अधिकार आरम्भ किया जाताहै 'संपत्ते' इत्यादि।
द्रव्यक्षेत्रकालभावके अनुसार स्वाध्याय आदि क्रियाओंके पश्चात् जय गोचरीका समय हो तब मुनि किसी कारणवश उत्पन्न हुए चित्तविक्षेपजन्य भ्रान्तिरहित होकर, अर्थात ई- (गमन) में उपयोग रखकर, अथवा 'कब और कहाँ अशन आदिकी प्राप्ति होगी? इस પ્રશસ્ત ભાવપિંડને વિક છે. વ્યપિંડ સાવદ્ય પણ હેય છે અને નિરવઘ પણ હોય છે, સંયમીએ તે નિરવદ્યપિંડ જ ગ્રહણ કરે જોઈએ. એટલા માટે દ્રવ્યपिंनी पयानो मधि२ पारवामां आवे छे~संपत्ते भिवरखकालम्मि इत्यादि.
દ્રવ્ય-ક્ષેત્ર-કાળ-ભાવને અનુસાર સ્વાધ્યાયાદિ ક્રિયાઓની પછી જ્યારે ગોચરીને સમય થાય ત્યારે મુનિ કેઈ કારણવશ ઉત્પન્ન થએલા ચિત્તવિક્ષેપથી જન્મેલી ભક્તિથી રહિત થઈને અથાત્ ઈર્ધા (ગમન)માં ઉપગ રાખીને, અથવા ક્યારે અને કયાં અશન આદિની પ્રાપ્તિ થશે? એ પ્રકારની ચિંતાજન્ય