Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
३७८
. श्रीववेकालिको गावत्, अमूच्छिवाभादारादी मनोरमशब्दादिविषयेषु या नासक्तः सन् अनेन वक्ष्यमाणे तदध्ययनव्यायणितस्वरूपेण क्रमपोगेन-कारेण भक्तपानं भरूच पानं चेत्यनयोः समाहारे भक्तपानम्, भक्तम, मोदनादिकम् , पान-द्रासादिनलं मुनियोग्यं गपयेत् भन्वेपयेत् (अन्विच्छेत) । 'संपरे' इत्पनेन मुनिना यथासमय कार्य सम्पादनीय' मित्याविष्कृतम् । 'असंमंतो' इत्पतो मनास्थेये विधेयमित्युपः दिष्टम् । 'अमुच्छिओ' इत्यनेन विपयनुत्वमपाकृतम् ॥१॥
गवेपणाविधिमाद-'से गामे था' इत्यादि। मूलम्-से गामे वा नयरे वा, गोयरग्गगओ मुणी।
चरे मंदमर्णावग्गो, अवक्खित्तेण चेयसा ॥ २ ॥ छाया-स ग्रामे वा नगरे वा, गोचराग्रगतो मुनिः।
__चरेन्मन्दमनुदिनोऽव्याक्षिप्तेन चेतसा ॥२॥ • सान्वयार्थ:-सेबह मुणी साधु गामेन्गॉववा-अथवा नगरेनगरमें वानिश्चयसे गोयरग्गगओ-निदीप मिक्षाके लिए गया हुआ अणुश्विग्गो उद्वेग प्रकारकी चिन्ताजन्य चंचलतासे रहित होकर आहार तथा मनोज्ञ शब्दादि विषयों में आसक्त न होता हुआ, जैसा इस अध्ययनमें वर्णन किया गया है उस विधिसे, मुनिके योग्य ओदन आदि भक्त तथा दाख आदिका धोवनरूप पानकी गवेपणा करे।
गाथामें 'संपत्ते' पदसे यह सूचित किया है कि मुनिको समय पर ही कार्य करना चाहिए । 'असंभंतो' पदसे यह प्रगट किया है कि साधुका मनकी स्थिरतारखनी चाहिए । 'अमुच्छिओ' पदसे विषयोंमें आसक्तिका निराकरण किया गया है ॥१॥ ચંચલતાથી રહિત થઈને આહાર તથા મનોજ્ઞ--શબ્દાદિ વિશ્વમાં આસક્ત ન થતાં, આ અધ્યયનમાં વર્ણવ્યા પ્રમાણેની વિધિથી, મુનિને એગ્ય એદન આંદ ભાત તથા દ્રાક્ષ આદિના ધાવણરૂપ પાનની ગષણ કરે.
ગાથામાં તે શબ્દથી એમ સૂચિત કરવામાં આવ્યું છે કે મુનિએ સમય પર જ કાર્ય કરવું જોઈએ. અમે શદથી એમ પ્રકટ કર્યું છે કે સાધુએ મનની થિરતા રાખવી જોઈએ અમુરિકો શાદથી વિજેમાં આસકિતનું નિર४२४ ४२वाम मायुं छे. (१)