Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन ४ गा. २९-उपसंहारः
३७३
शीघ्रम् अमरभवनम् =न म्रियन्त इत्यमर:- सिद्धा आयुषोऽभावात् तेषां भवनम् = आलय: सत्ता वा तत् सिद्धक्षेत्रं सिद्धस्त्ररूपं वेत्यर्थः । यद्वा न म्रियते यत्र तदमरम् अविनाशि तच तद् भवनं स्थानं तत् सिद्धपदमित्यर्थः । अथवा न म्रियन्ते अकालमृत्युना इत्यमरः = देवास्तेषां भवनं तत् स्वर्गलोकमित्यर्थः । बहुवचनं चोभयार्थद्योतनार्थम्, गच्छन्ति = यान्ति ||२८|| उपसंहारमाद - ' इच्चेयं ' इत्यादि ।
1.
२
2
मूलम-इच्चेयं छज्जीवणियं, सम्मदिट्ठी सया जए ।
१०
11
दुलहं लहि सामन्नं, कम्मुणा न विराहिज्जासि-त्तिवेमि ॥२९॥
छाया - इत्येवं पड्जीवनिकार्य, सम्यग्दृष्टिः सदा यतः ।
दुर्लभं लब्ध्वा श्रामण्यं, कर्मणा न विराधयेत् ||२९|| इति ब्रवीमि । उपसंहार करते हैं
सान्वयार्थः - सम्म हिट्टी = सम्यक्त्वी मनुष्य सुया= सदैव जप युतनावान् होकर दुलह=दुर्लभ ऐसे सामन= साधुपने को लहित्तु प्राप्त करके इच्चैर्य इस पूर्वोक्त स्वरूपवाले छज्जीवणियं षड्जीवनिकाय-छह प्रकारके जीवसमूह की कम्णा मन वचन कायके व्यापारसे न चिराहिज्जासि=विराधना न करे: तिमि सुधर्मा स्वामी जम्बूस्वामी से कहते हैं कि मैंने भगवान् महावीर स्वामीसे जैसा सुना है वैसा ही तुमसे कहता हूँ ॥ २९ ॥ - ॥ इति चतुर्थाध्ययनस्य शब्दार्थः ॥ ४ ॥
.
6
૧
समान फिर संयमको ग्रहण करके शीघ्रही अमरभवन - (सिद्धिस्थान अथवा स्वर्गलोक ) को प्राप्त होते हैं ।
'अमर भवन' के दो अर्थ होते हैं - (१) जहां मृत्यु नहीं होती ऐसा स्थान मोक्ष है, क्योंकि वहां आयुकर्मका सर्वथा अभाव है, और (२) अमरभवन स्वर्गलोकको भी कहते हैं, क्योंकि स्वर्गलोकमें अकाल मृत्यु नहीं होती ||२८||
उपसंहार करते हैं- 'इथे' इत्यादि ।
આ કુમાર, પુંડરીક આદિની પેઠે ફરી સંયમને ગ્રહણુ કરીને શીઘ્ર અમરભવન (સિદ્ધસ્થાન અથવા વલાક) ને પ્રાપ્ત થાય છે.
*
અમરભવનના છે. અથ થાય છે. (૧) જ્યાં મેક્ષ છે, કારણ કે ત્યાં આણુકના સર્વથા અભાવ ભવન સ્વર્ગલેાકને પણ કહે છે, કારણ કે સ્વગ્લેકમાં उपसंहार रे - इच्छेयं ० धत्याहि.
મૃત્યુ હાતુ નથી એવું સ્થાન હાય છે. અને (૨) અમરઅકાલમૃત્યુ થતુ નથી. (૨૮)