Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३४४
-
-
श्रीदनकालिको त्पादयति, वदेव रज इव रजो जीवस्य मालिन्यहेतुत्वान घातिकर्मचदृष्टयमित्यर्थः तद् धुनाति-न्यपनयति-दरीकरोतीत्यर्थः ।
फर्मरजोधुननं च यधपि धर्मध्यानेनापि जायते तथापि आत्यन्तिकतनिधूनने शुमध्यानेनैव भवति, यथा मलापगमेन शुचिताधर्मामिसम्बन्धात् पटः शुक इत्युः च्यते तथा रागद्वेषमलापनयनाच्चिधर्मसम्बन्धाद् ध्यानमपि गुरुमित्युच्यते, तचतुर्विधम्-(१) पृयक्त्ववितर्कसविचारम् , (२) एकत्ववितर्काविचारम् , (३) मूक्ष्मक्रियाऽनियति, (४) समुच्छिन्नक्रियाऽप्रतिपाति, इति ।
वत्र पूर्वगतश्रुतमानानुसारेण ध्येयविशेषगतोत्पादादिनानापर्यायाणां ट्रव्यापंधते हैं । इस प्रकार द्रव्यकर्म और भावकर्म एक दसरेके उत्पादक हैं। इन्हीं कौंको रज कहते हैं, क्योंकि ये आत्मामें मलिनता उत्पन्न कर देते हैं। संवरधर्मको ग्रहण करनेसे यह चार-घातिकर्मरूपी रज दर होजाती है। ___कर्मरजका दर होना यद्यपि धर्म-ध्यानसे होता है तथापि आत्य: न्तिक रूपसे तो शुक्ल-ध्यानसे ही होता है। जैसे मैलको दूर करनेस शुचिताधर्म आजाता है, इसलिए वस्त्रको शुक्ल (सफेद) वस्त्र कहते हैं, इसी प्रकार राग-द्वेपरूपी मैलके हट जानेपर शुचिताधर्मके सम्बन्धस ध्यान भी शुक्लध्यान कहलाता है।
शुक्लध्यान चार प्रकारका है-(१) पृथक्त्ववितर्क-सविचार, (२) एक त्ववितर्क-अविचार, (३) सूक्ष्मक्रिय-अनिवर्ति, (४) समुच्छिन्नक्रिया अप्रतिपाति।
(१) पृथक्त्ववितर्क-पूर्वगत श्रुतज्ञानके अनुसार किसी ध्येय पदार्थका બીજાનાં ઉત્પાદક છે. એજ કમેને રજ કહે છે, કારણ કે તે આત્મામાં મલનતા ઉત્પન્ન કરે છે. સંવરધર્મને ગ્રહણ કરવાથી એ ચાર ઘાતિકર્મરૂપી રજ २ 25 जय छे.
જે કે કર્મ રજ ધર્મધ્યાનથી દૂર થાય છે તે પણ આત્યંતિક રૂપથી 1 શકલ ધ્યાનથી જ થાય છે. જેમ મેલ દૂર કરવાથી શુચિતા-ધર્મ આવી જાય છે તેથી વસ્ત્રને શુકલ (સફેદ) વસ્ત્ર કહે છે, તેમ રાગદ્વેષરૂપી મેલ હઠી જતા શુચિતાધર્મના સંબંધથી ધ્યાન પણ શુકલધ્યાન કહેવાય છે.
शुस ध्यानना या२ २ छे. (१) यत्पक्ति:-सविया२, (२) मेय. AAS-मरियार, (3) सूक्ष्मठिय मनिपति, (४) सविनय अप्रतिपाति.
(૧) પૃથકત્વવિતર્ક–પૂર્વગત થતજ્ઞાનને અનુસાર કેઈ દયેય પદાર્થના ઉત્પાઇ