Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३४२
श्रीपशवेकालिको टीका-'जया संघर०' इत्यादि । यदा उत्सयम् अनुतरं संग धर्म स्पृशति तदा अबोधिकलपकतम् योधनं योपि मारमनः सम्यास्तपरिणामः, तविपरीतोऽवोधिः-मिथ्यात्वाध्यवसापः स एव फलुपं पापं तेन कृतं-जनितम् अोधिकलुष कृतम्, तत्, 'फलुप' मित्पत्रानुस्वार आपः। कर्मरतः क्रियते-मिध्यावादि परिणामः सम्पावते यत्तत् फर्म, तद्विधा द्रव्य-मावमेदाद, तत्र द्रव्यतः कृषिकासभृतकज्जलयन् सफललोफसंभृता आत्मना सह पद्धा यध्यमाना वन्याश्चि तथा विधपुद्गलपरमाणवः । मावतस्तु-आत्मनो रागद्वेपादिपरिणामः, अनयोश्च वीज क्षयोरनादिकालिककार्यकारणभाववत् पारस्परिककार्यकारणभावः, तथा च-द्रव्य फर्म भावकर्मणः कारणं कार्य च । भाषकर्म च द्रव्य-कर्मणः (कारणं काये च)।
'जया संवर०' इत्यादि । जय साधु उत्कृष्ट अनुत्तर संवरधमका स्पर्श करते हैं तय आत्माके मिथ्यात्वपरिणामरूपी पापसे उत्पन्न हुए कर्मरूपी रजको धो डालते हैं।
कर्मरज दो प्रकारका है (१) द्रव्यकर्मरज, और (२) भावकर्मरज। कुप्पीमें भरे हुए कज्जलकी तरह समस्त लोकाकाशमें व्याप्त तथा
आत्माके साथ बंधे हुए या पंधनेवाले और पंधते हुए विशेष प्रकारक (कार्मण जातिके) पुद्गलपरमाणुओंको द्रव्यकर्म कहते हैं। आत्माक राग-द्वेष आदि विभाव-परिणामोंको भावकर्म कहते हैं । वृक्षसे बाज उत्पन्न होता है और बीजसे वृक्ष उत्पन्न होता है। दोनों में कार्य-कारणभाव अनादिकालीन है । इसी प्रकार द्रव्यकर्म और भावकर्ममें कार्य-कारण
जया संवर० ७त्यादि. न्यारे साधु Bee मनुत्तर संवरधभर ५८ ४२ छ ત્યારે આત્માના મિથ્યાત્વ–પરિણામરૂપી પાપથી ઉત્પન્ન થએલે કર્મરૂપ રજને ધોઈ નાંખે છે.
કરજ બે પ્રકારની છે –(૧) વ્યકરજ, અને (૨) ભાવકર્મરાજ યુપીમાં ભરેલા કાજળની પેઠે સમસ્ત કાકાશમાં વ્યાપ્ત તથા આત્માની સાથે બંધાયેલા તથા બંધનારા અને બંધાતા વિશેષ પ્રકારના (કામણ જાતિના) પુદગલપમાણુઓને દ્રવ્યકર્મ કહે છે. આત્માના રાગ-દ્વેષ આદિ વિભાવ–પરિણામે ભાવકર્મ કહે છે. વૃક્ષથી બીજ ઉત્પન્ન થાય છે અને બીજથી વૃક્ષ ઉત્પન્ન થાય છે. બેઉ કાર્ય-કારણુભાવ અનાદિકાળને છે. એ પ્રકારે દ્રવ્યકમ અને ભાવ