Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन ४ गो. २० - शुक्लध्यानस्वरूपम्
३४७
नन्वर्थव्यञ्जनयोगान्तरेषु संक्रान्तस्य मनसः स्थैर्यासम्भवाद् ध्यानत्वमनुपपनमिति चेन्न, एकमेव ध्येयं लक्ष्यीकृत्य मवृत्तस्य ध्यानस्यार्थादौ संक्रमणेऽपि ध्येयेकमात्रोद्देश्यकतया मनःस्थिरीकरणरूपाया ध्यानक्रियायास्तत्रापि सद्भावात् ।
इदं च ध्यानं भङ्गिकतपाठकानां योगत्रयवतां वा मुनिपुङ्गवानां भवति । अनेन ध्यानेन क्षपकश्रेण्यां समारूढो मुनिरष्टमगुणस्थानादारभ्य क्रमशो दशमगुणस्थानचरमसमये बलवदपि मोहनीयकर्म क्षपयित्वा द्वितीयध्यानमाश्रित्य द्वादशं गुणस्थानमधिरोहति ।
उपशमश्रेण्यां समारूढस्तु तदानों मोहनीयकर्म शमयित्वा एकादशमुपशान्तमोहगुणस्थानमारोहति । इदं च प्रथमं ध्यानमष्टमगुणस्थानादारभ्य क्षपकश्रेण्य
प्रश्न - हे गुरुमहाराज ! इस ध्यानमें अर्थ, व्यञ्जन और योगोंमें मन संक्रान्त होता रहता है, इस कारण स्थिरता नहीं रह सकती; फिर इसे ध्यान कैसे कह सकते हैं ? |
उत्तर - हे शिष्य ! परिवर्तन तो होता रहता है, परन्तु ध्येय एक ही रहता है । ध्येयकी एकताके कारण यह ध्यान कहलाता है ।
यह ध्यान पूर्वधारी तीन योगवाले श्रेष्ठ मुनियोंको ही होता है । इस ध्यान से दशवे गुणस्थानके अन्त समयमें क्षपकश्रेणी में आरूढ मुनि पलवान मोहनीय कर्मका क्षय करके बाहरवें गुणस्थानमें पहुँच जाते हैं, और यदि उपशमश्रेणिमें आरूढ हों तो ग्यारहवें उपशान्तमोह गुणस्थानमें जाते हैं । यह प्रथम ध्यान उपशमश्रेणीकी अपेक्षासे आठवें
પ્રશ્ન——હે ગુરૂમહારાજ ! આ ધ્યાનમાં અર્થ વ્યંજન અને ચેગમાં મન ક્રાન્ત થયા કરે છે તે કારણથી સ્થિરતા રહી શકતી નથી, તે પછી તેને ધ્યાન કેમ કહી શકાય ?
उत्तर- हे शिष्य ! परिवर्तन तो थया रे छे, परन्तु ध्येय ४४ रहे छे. ધ્યેયની એકતાને કારણે એ ધ્યાન કહેવાય છે.
એ ધ્યાન પૂર્વાંધારી ત્રણ ચેગવાળા શ્રેષ્ઠ મુનિને જ થાય છે. આ યાનથી દસમા ગુણુસ્થાનના અંત સમયે ક્ષપકશ્રેણીમાં આઢ મુનિ બળવાન્ મેહનીય–કને ક્ષય કરીને ખારમા ગુણુસ્થાનમાં પઢાંચી જાય છે; અને જો ઉપશમ-શ્રેણીમાં આરૂઢ હાય તેા અગ્યારમા ઉપશાન્તમેહ ગુણુસ્થાનમાં જાય ४. એ પ્રથમ ધ્યાન, ઉપશમ-શ્રેણીની અપેક્ષાએ કરીને આઠમા ગુણુસ્થાનથી લઈને