Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
--
अध्ययन ४ गा. २२-लोकस्वरूपम् मस्माभिरवलोक्यते तावानेव लोकः ?, नहि, अनन्तज्ञानसम्पन्नेन सर्वज्ञेन यो लोक्यते स लोक इति । - नन्वतेनाऽलोकस्यापि लोकलप्रसङ्गस्तस्यापि सर्वज्ञेनावलोकितत्वात् , तथाचालोकोऽपि किं लोकः ? न, यतो लोक्यते धर्मास्तिकायाधाधारभूत आकाशविशेपो यः स लोक इत्यवधार्यम् । स च कटितटोभयपार्श्वतोनिहितहस्तद्वयो विस्फारितपादयुगलोऽवस्थितः पुरुप इव नृत्यङ्गैरवोपासकाकृतिको वा ऊवोऽध. -स्तिर्यग्मेदभिन्नवतुर्दशरज्जुपरिमितोऽसंख्यातमदेशात्मक आकाशविशेपस्तम् । तद्विपरीतोऽलोकः ।
उत्तर-उतना ही नहीं है। अनन्तज्ञानी सर्वज्ञ भगवान द्वारा जितना देखा जाता है उतना लोक है।
प्रश्न-केवली भगवान् अलोकको भी देखते हैं तो उनके देखनेसे अलोक भी लोक हो जायगा? - उत्तर नहीं होगा। भगवान्ने धर्मास्तिकाय आदि द्रव्यों का आधारभूत जो आकाश देखा है उसे लोक कहते हैं, ऐसा समझना चाहिये। . वह लोक कमरपर दोनों हाथ रखकर, पैर फैलाकर खड़े हुए पुरुष के आकारका, अथवा नाचते हुए भैरवोपासक (भोपा) की आकृतिका है। इसके तीन भेद हैं-(१) उर्ध्वलोक, (२) मध्यलोक, (३) अधोलोक । यह चौदह राजू जितना ऊंचा और असंख्यात-प्रदेशमय है । अलोकाकाश इससे विपरीत है।
ઉત્તર–એટલે જ નહિ. અનંતજ્ઞાની સર્વજ્ઞ ભગવાન દ્વારા જેટલા જેવાય છે मेट व .
પ્રશ્ન–-કેવળી ભગવાન તે અલોકને પણ જુએ છે તે એમના જેવાથી અલેક પણ લોક થઈ જશે ?
ઉત્તર–નહિ થાય. ભગવાને ધર્માસ્તિકાય આદિ દ્રવ્યોનું આધારભૂત જે આકાશ જોયું છે એને લક કહે છે, એમ સમજવું જોઈએ.
એ લેક કમર પર બેઉ હાથ રાખીને, પગ ફેલાવીને ઊભેલા પુરૂષના આકારને, અથવા નાચતા ભરપાસક (ભુવા)ની આકૃતિનો છે. તેના ત્રણ ભેદ છે. (१) grals, (२) मध्य, (3) अघासा. ये यौह सन् २०3 Gयो भने અસંખ્યાત પ્રદેશમય છે. અલકાકાશ એથી વિપરીત છે.