Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३५०
भीचरकालिको इदं ध्यानं क्षीणमोहनीयगुणस्याने पत्र मावि, एतदपानपरमसमये सपा श्रेण्याल्लो मुनिनावरणीयं दर्शनावरणीयमन्तरायामय प, श्रीणि कर्माणि युग पद क्षपयति, अस्य ध्यानस्य फलं घ केरलमान केवलदर्भनाऽनन्तवीर्यमाप्तिरेत, प्रकृतध्यानद्वयमन्तरेण केवलज्ञानं लधुमशरयम् । एतयोमयं ध्यानं छपस्थाना जायते, तृतीयचतुर्थे तु केवलिनामेव भवत इति बोदव्यम् ॥२०॥
पाविकर्मक्षयननितफलं प्रदर्शयितुमुक्रमते-'जया घुगइ' इत्यादि । मूलम्-जया धुणइ कम्मरयं, अवोहिकलसंकडं ।
तया सबत्तगं नाणं, दंसणं चाभिगच्छद ॥२१॥ छाया-यदा धुनाति फर्मरजोऽवोधिकलपकृतम् ।
___तदा सर्वत्रगं ज्ञानं, दर्शनं चाभिगच्छति ॥२१॥ सान्वयार्थः-जया जब अयोहिकलसंकडं आत्माके मिथ्यास्वपरिणाम द्वारा उपार्जित किये हुए कम्मरयं-कर्मरूपी रजको धुणइ-इटा देता है, तयार तव सव्वत्तगं-सब जगह जानेवाळे-सव पदार्थोंको जाननेवाले नाणं-ज्ञानका च-और दंसणं-दर्शनको अभिगच्छह माप्त करता है ॥२१॥
यह ध्यान क्षीणमोहनीय गुणस्थानमें ही होता है । इस ध्यानके अन्तमें ज्ञानावरणीय,दर्शनावरणीय और अन्तराय नामक तीन घात कर्मोंका एक साथ ही क्षय हो जाता है । इस ध्यानका फल केवलज्ञान, केवलदर्शन और अनन्तवीर्यकी प्राप्ति है। इन दोनों ध्यानोंके विना केवलज्ञान नहीं प्राप्त होसकता । ये दोनों ध्यान छद्मस्थोंको होते है। तथा तीसरा और चौथा ध्यान केवलियों को होता है॥२०॥ ..
घातिकर्मोंके क्षय होनेसे उत्पन्न होनेवाला फल बतलाते ह-'जया धुणई' इत्यादि ।
એ ધ્યાન ક્ષીણુમેહનીય ગુણસ્થાનમાં જ થાય છે. એ ધ્યાનના અન્ય જ્ઞાનાવરણીય, દર્શનાવરણય અને અન્તરાય નામનાં ત્રણ ઘાતિ-કર્મોને એકસાથે જ ક્ષય થઈ જાય છે. એ ધ્યાનનું ફલ કેવળ જ્ઞાન, કેવળ દર્શન અને અનંત વીર્યની પ્રાપ્તિ છે એ બેઉ ધ્યાન વિના કેવળ જ્ઞાન પ્રાપ્ત થઈ શકતું નથી. આ બેઉ ધ્યાન છઘને થાય છે, તથા ત્રીજું અને શું ધ્યાન કેવળીએન थाय छे. (२०)
धांत भाना क्षय यायी 64 यना मता -जया त्याls.