Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीवेकानिकलने भावतच, तत्र द्रव्यतो मस्तफकेशापनयनम् , भावतो रागद्वेषापनपनम् , अमन धर्मयोगादर्ग्यपि मुण्डा मुण्डित इत्यर्थः, भूया अनगारिताम् भनगारिणो मानो नगारिवा-साधुत्वं सचिरविलक्षणं सामायिकादिकमिस्पर्थः, ताम् भवनतिन मामोति-प्रमजिठो भवतीत्यर्थः ॥१८॥
मूलम् जया मुंडे भवित्ताणं, पवइए अणगारियं ।
तया संवरमुकिलु, धम्मं फासे अणुत्तरं ॥१९॥ छाया-यदा मुण्डो भूत्वा, प्रचजत्पनगारिताम् ।
तदा संवरमुत्कृष्एं, धर्म स्पृशत्यनुत्तरम् ॥१९॥ सान्वयार्थ:-जया-जय मुंडेन्द्रव्यभावसे मुण्डिव भवित्तान्होकर अण गारियं-साधुपनेको पन्चइएमाप्त होता है, तया तव उफिट अत्यन्त प्रशस्त अशुत्तरं सर्वश्रेष्ठ संवरं संवर धम्म-धर्मको फासे स्पर्श करता है-माप्त होता है।
टीका-'जया मुंडे०'इत्यादि । यदा मुण्डो भूत्वाऽनगारितां मनजतिभाभीति, तदा उत्कृष्टम् अविपशस्तम् , अनुत्तरं निरविचारतया सर्वश्रेष्ठम् । यद्वा स्थिर निश्चलम् । अथवा जिनागमसिद्धत्वात् प्रतिजल्पविवर्जितम् , यद्वा 'अनुत्तर' मित्य तत् क्रियाविशेषणम् , अनुत्तरम्-उक्तार्थकं यथा स्यात्तथा स्पृशतीति सम्बन्ध
१ अनुत्तरम् श्रेष्ठं, मतिनल्पविवर्जितं, स्थिरमिति शब्दकल्पद्रुमः ।
(१) द्रव्यमुण्डन, (२) भावमुण्डन । मस्तकके केशोंकालुश्चन करना द्रव्यमुण्डन कहलाता है। राग द्वेष आदिको दर करना भावमुण्डन है। 'दोनों प्रकारोंसे मुण्डित होकर सर्वविरतिरूप सामायिक आदि चारित्रका प्राप्त होता है ॥१८॥ . 'जया मुंडे' इत्यादि । जय मुण्डित होकर सर्वविरतिको प्राप्त होता है तब अत्यन्त प्रशस्त निरतिचार होनेके कारण सर्वश्रेष्ठ निश्चल "आचरणीय संवर धर्मको स्पर्श करता है। आते हुए कर्म जिस आत्म:
અને (૨) ભાવ મુંડન મસ્તાના કેશનું હુંચન કરવું એ દ્રવ્યમંડન કહેવાય છે. રાગ-દ્વેષ આદિને દૂર કરવા એ ભાવ-મુંડન છે. બે પ્રકારે મુંડિત થઈને ' સર્વવિરતિરૂપ સામાયિક આદિ ચારિત્રને પ્રાપ્ત થાય છે. (૧૮)
जया मुंडे० या क्यारे भुलित न स वितिने आत याय. અત્યંત પ્રશસ્ત નિરતિચાર થવાને કારણે સર્વશ્રેષ્ઠ નિશ્ચલ આચરણીય સંવર