Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
श्रीवववैकालिको मावतश्र, तत्र दन्यतो मस्तफकेशापनयनम् , भावतो रागटेपापनयनम् , ममनधर्मयोगादर्ग्यपि मुण्ड:-मुण्डित इत्यर्थः, भूया अनगारिताम् अनगारिणो मावोऽ नगारिता साधुत्वं सचिरविलक्षण सामायिकादिकमित्यर्थः, ताम् प्रवनतिमामोति-ममजितो भवतीत्यर्थः ॥१८॥ __ मूलम् जया मुंडे भवित्ताणं, पवइए अणगारियं ।
तया संवरमुकिट्ठ, धम्म फासे अणुत्तरं ॥ १९ ॥ छाया-यदा मुण्डो भूत्वा, प्रवजत्यनगारिताम् ।
तदा संवरमुत्कृष्टं, धर्म स्पृशत्यनुत्तरम् ॥१९॥ सान्वयार्थ:-जया जय मुंडेन्ट्रन्यभावसे मुण्डित भविसा होकर अणगारियं-साधुपनेको पन्चइए प्राप्त होता है, तयास्तव उक्टि-अत्यन्त प्रशस्त अणुत्तरं सर्वश्रेष्ठ संवरं संवर धम्मधर्मको फासे स्पर्श करता है-माप्त होता है।
टीका-'जया मुंडे' इत्यादि । यदा मुण्डो भूत्वाऽनगारितां प्रव्रजविन्यानोति। तदा उत्कृष्टम् अविमशस्तम् , अनुत्तरं निरविचारतया सर्वश्रेष्ठम् । यद्वा स्थित निश्चलम् । अथवा जिनागमसिद्धत्वात् प्रतिजल्पविवर्जितम्, यद्वा 'अनुत्तर' मित्या तत् क्रियाविशेषणम् , अनुत्तरम्-उक्तार्थकं यथा स्यात्तथा स्पृशतीति सम्बन्धः।
१ अनुचरम् श्रेष्ठ, प्रतिजल्पवित्रजित, स्थिरमिति शब्दकल्पद्रुमः ।
(१) द्रव्यमुण्डन, (२) भावमुण्डन । मस्तकके केशोंकालुश्चन करना द्रव्यमुण्डन कहलाता है। राग द्वेष आदिको दर करना भावमुण्डन है । दोनों प्रकारोंसे मुण्डित होकर सर्वविरतिरूप सामायिक आदि चारित्रका 'प्राप्त होता है ॥१८॥
'जया मुंडे.' इत्यादि। जब मुण्डित होकर सर्वविरतिको प्राप्त होता है तब अत्यन्त प्रशस्त निरतिचार होनेके कारण सर्वश्रेष्ठ निश्चल “आचरणीय संवर धर्मको स्पर्श करता है। आते हुए कर्म जिस आत्म. अन (२) भाव-भुन. भरतनाशन दुधन ४२९ म द्रव्यमुन उपाय छे. રાગ-દ્વેષ આદિને દૂર કરવા એ ભાવ-મુંડન છે. બેઉ પ્રકારે મુંડિત થઇને સર્વ વિરતિરૂપ સામાયિક આદિ ચારિત્રને પ્રાપ્ત થાય છે. (૧૮)
जया मुंडे या बारे भुमित ने सर्व पिरतिन त याय छे. અત્યંત પ્રશસ્ત નિરતિચાર થવાને કારણે સર્વશ્રેષ્ઠ નિશ્ચલ આચરણય સંવર