Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन ४ गा. २०-संवरधर्मस्पर्श कर्मरजोधुननम्
३४१ संवरं संवियते-निरुध्यते आस्रवत्कर्म येन सः, यद्वा संवरणं संवरः स्थगनम् । स द्रव्य-भावभेदाभ्यां द्विविधः । तत्र द्रव्यतस्तथाविधद्रव्येण (मसृणमृत्तिकादिना) सलिलोपरि तरतरण्यादेरनारतमविशन्नीराणां विवराणां पिधानम् , भावतः-समिति-गुप्तिप्रभृतिभिरात्मतरण्यां क्षरकर्मसलिलानां स्थगनम् । अत्र च भावसंवरश्चारित्रलक्षणो गृह्यते, तं तल्लक्षणं धर्म स्पृशतिपामोति, अन्त:करणत आत्मना सम्बन्धयतीत्यर्थः ॥१९॥ मूलम्-जया संवरमुक्टिं धम्म फासे अणुत्तरं ।
तया धुणइ कम्मरयं, अवोहिकलसंकडं ॥२०॥ छाया-यदा संवरमुत्कृष्टं, धर्म स्पृशत्यनुत्तरम् ।
तदा धुनाति कर्मरजो-ऽबोधिकलुपकृतम् ॥२०॥ सान्वयार्थः-जया जब उकिट अत्यन्त प्रशस्त अणुत्तरं सर्वश्रेष्ठ संवर= संबर धम्म-धर्मको फासे स्पर्श करता है, तया तव अवोहिकलुसंकडं-आत्माके मिथ्यात्व परिणाम द्वारा उपार्जित किये हुए कम्मरयं-कर्मरूपी रजको धुणइहटा देता है ॥२०॥ परिणामसे रुक जाते हैं उसे संवर कहते हैं। संवर, द्रव्य-भावके भेदसे दो प्रकारका है । जल पर चलती हुई नौकाके छेदोंसे उसमें प्रवेश करनेवाले जलको चिकनी मिट्टी वस्त्र आदिसे चन्द कर देना द्रव्य-संवर है। आत्मारूपी नौकामें आस्रवरूपी छिद्रों द्वारा आनेवाले कर्मरूपी जलको रोक देना भाव-संवर है। यहां भाव-संबर अर्थात् चारित्रकाअधिकार है। अर्थात् सर्वविरत मुनि भाव-संवर रूपी धर्मको प्राप्त करते हैं । अथवा अनुत्तर रूपसे स्पर्श करते हैं, क्योंकि 'अनुत्तर' यह क्रियाविशेषण भी हो सकता है ॥१९॥ ધર્મને સ્પર્શ કરે છે, આવતાં કર્મ જે આત્મપરિણામથી શેકાઈ જાય છે તેને સંવર કહે છે. સંવર દ્રવ્યભાવના ભેદે કરીને બે પ્રકાર છે. જળપર ચાલતી નોકાના છિદ્રવાટે નૌકામાં પ્રવેશ કરનારા જળને ચીકણી માટી, વસ્ત્ર આદિથી બંધ કરી દેવું તે દ્રવ્યસંવર છે. આત્મારૂપી નોકામાં આવરૂપી છિદ્રો દ્વારા આવનારા કર્મરૂપી જળને રેકી દેવું એ ભાવ-સંવર છે. અહીં ભાવસંવર એટલે ચારિત્રને અધિકાર છે. અર્થાત્ સર્વવિરત મુનિ ભાવસંવરરૂપી ધર્મને પ્રાપ્ત કરે છે, અથવા અનુત્તર-રૂપે સ્પર્શ કરે છે, કારણકે “અનુત્તર એ ક્રિયાવિશેષણ પણ હેઈ શકે છે. (૧૯) :