Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३२०
श्रीratकालिकसूत्रे
- चन्धतुर्विधः-मकृति स्थित्यनुभाग-मदेशभेदाद, तंत्र- प्रकृतिः स्वमात्रः आत्मगृहीतकर्मपुहलानां ततच्छतिरूपतया परिणमनलक्षणः, यथा - निम्बस्य विक्तत्वम्, गुडस्य मधुरत्वमित्यादि, तथा ज्ञानावरणीयस्य जीवादिपदार्थानत्रबोधकत्वम् (१), दर्शनावरणीयस्य जीवादीनामनालोचकत्वम् (२), वेदनीयस्याऽन्याबाधगुणबाधकत्वम् (३), मोहनीयस्य तत्त्वारुचित्वमत्रतिस्वं च (४), आयुपो भवाधायकत्वम् मोक्षस्य साधनन्तस्थित्याच्छादकत्वमित्यर्थः (५), नाम्नोऽमूर्तत्वगुणनिरोधकत्वम् (६), गोत्रस्यागुरुलघुगुणघातकत्वम् (७), अन्तरायस्य च
बन्ध चार प्रकारका है- (१) प्रकृतिवन्ध, (२) स्थितियन्ध, (३) अनुभागवन्ध और (४) प्रदेशबन्ध | --
(१) प्रकृतिबन्ध - प्रकृति स्वभावको कहते हैं । अर्थात् आत्माके द्वारा ग्रहण किये हुए कर्मोंमें अमुक अमुक प्रकारकी शक्तिका आजाना । जैसेनीमका स्वभाव कटुकता, गुड़का स्वभाव माधुर्य, इत्यादि । इसी प्रकार ज्ञानावरण कर्मका स्वभाव है-आत्माके ज्ञानको आच्छादित करना १ । दर्शनावरणका स्वभाव है- दर्शनको रोकनार । अव्यावाध गुणको प्रगट न होने देना वेदनीय कर्मका ३ । जीवादि तत्त्वोंमें रुचि न होने देना तथा चारित्रको रोकना मोहनीय कर्मका ४। किसी शरीरमें रोक रखना आयुकर्मका ५ । अमूर्त्तत्व गुणको प्रगट न होने देना नामकर्मका ६ । अगुरु-लघुत्व गुणका नाश कर देना गोत्रकर्मका ७ । तथा दान लाभ गंध यार प्रहारनो छे. (१) अमृति-गंध, (२) स्थिति-गंध, (3) अनुभागसंघ ने (४) प्रदेश-गंध.
""
:
(१) अति-गंध-प्रधृति स्वलावने हे छे, अर्थात् आत्मा व अणु - યલાં કર્મોમાં અમુક-અમુક પ્રકારની શક્તિ આવી જવી તે. જેમ લીંબડાને स्वभाव उटुता (४डवाश ) छे, गोजना स्वभाव भधुरता ( भिठाश) छे, छत्याहि, એ રીતે જ્ઞાનાવરણીય કર્મનેા સ્વભાવ આત્માના જ્ઞાનને આચ્છાદિત કરવાને (ઢાંકવાના) છે ૧. દશનાવરણુને સ્વભાવ દર્શનને શકવાના છે ૨. અવ્યાબાધ ગુણુને પ્રકટ ન થવા દેવા એ વેદનીયકમ ના સ્વભાવ છે ૩. જીવાદિ તત્ત્વોમાં રૂચિ ન થવા દેવી તથા ચારિત્રને શક્યું એ મેહનીય-કર્મીને સ્વભાવ છે ૪, કૈાઈ શરીરમાં આત્માને શૈકી શખવે એ આયુ-કમને સ્વભાવ છે ૫. અમૂત્ત્વગુણને પ્રકટ થવા ન દેવે એ નામકર્મના સ્વભાવ છે ૬. અગુરૂ-લવ ગુરુને નાથુ
કરવા
you of Vesp
*