Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन ४, गा० १२ - जीवादिज्ञानस्योत्तरोत्तरसम्वन्धः
३०३
૨
3 ४
૫
૬
मूलम् - जो जीवे वि न याणे अजीवे विन याणइ |
ts
૧
13
૧૨
૫
१४
जीवाजीवे अयाणंतो, कहं सो नाहीड़ संजमं ॥ १२ ॥ छाया - यो जीवानपि न जानाति, अजीवानपि न जानाति । जीवाजीवानजानन् कथं स ज्ञास्यति संयमम् ॥ १२ ॥ सान्वयार्थ :- जो जो जोवेवि-जीवों को भी न याणेड़ नहीं जानता (और) अजीवेवि = अजीवोंकोभी न याणेह नहीं जानता है, जीवाजीवे = जीत्रों और अजीवोंको अयातो नहीं जानता हुआ सोह संजमं=संयमको कह - कैसे नाहीइ = जानेगा ? अर्थात् नहीं जान सकता ||१२||
• टीका- 'जो जीवेचि' इत्यादि । यः जीवान् = एकेन्द्रियादीन, जीवलक्षणं तु मत्कृतात्तच्चप्रदीपाद्विशेपतोऽगन्तव्यम्, न जानाति न वेत्ति, तथा अजीवान् = जीवविपरीतलक्षणान् संयमपरिपन्थिनः काञ्चनरजतादीन् धर्मास्तिकायादीन् वा न जानाति, इत्थं जीवाजीवान् =जीवान् अजीवांथोभयानपि अजानन् सन् स संयम=माणातिपातविरमणादिलक्षणं सप्तदशविधं कथं केन प्रकारेण ज्ञास्यति= वेत्स्यति, संयमस्य जीवाजीवोभयविषयकज्ञानजन्यत्वात् ||१२||
ननु स्तर्हि संयमं विज्ञातुमर्हती ? त्याह-' जो जीचे वि०' इत्यादि ।
'जो जीवे वि०' इत्यादि । जो पुरुष एकेन्द्रिय आदि जीवोंके स्वरूपको नहीं जानता और न जीवसे भिन्न पुद्गल आदि अजीवोंको जानता है । इस प्रकार दोनोंको ही नहीं जानता हुआ वह अज्ञानी प्राणातिपात आदिसे विरमणरूप सत्रह प्रकारके संयमको कैसे जानेगा ? अर्थात् नहीं जान सकेगा, क्योंकि संयम तब ही हो सकता है जब जीव और अजीवका ज्ञान हो जाय ॥ १२ ॥
संयमका ज्ञाता कौन हो सकता है ? सो कहते हैं- 'जो जीवे वि०' इत्यादि ।
તો નીવે ત્રિ-ઇત્યાદિ. જે પુરૂષ એકેન્દ્રિય આદિ જીવાના સ્વરૂપને જાણતા નથી અને જીવથી ભિન્ન પુદ્ગલ આદિ અવાને નણુતા નથી, એ રીતે બેઉને જાણતા નથી તે અજ્ઞાની પ્રાણાતિપાત આદિથી વિરમણુરૂપ સત્તર પ્રકારના સંયમને કેવી રીતે નણુશે? અર્થાત્ નિહ જાણી શકે, કારણ કે સંયમ ત્યારે જ થઇ શકે છે કે જ્યારે જીવ અને અજીવનું જ્ઞાન થાય છે. (૧૨)
संयमना ज्ञाता भष्यथ छे ? ते हवे
छे-जो जीवे वि० छत्याहि.