Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन ४ गा.११-ज्ञानमाप्त्युपाय:
३०१ एवम् अनेन प्रकारेण क्रियाया ज्ञानपूर्वकत्वाऽचयोधरूपेण सर्वसंयतः सर्वविरतः साधुरित्यर्थः, तिष्ठति-वते, कथमिदमुच्यते ? इत्याशङ्कायामाह-अज्ञानी-- तत्वातत्वविवेकलक्षणज्ञानविरहितः किं करिष्यति-कि विधास्यति, किं वा कथं वा छेक-पापक, छेकश्च पापकं चानयोः समाहारे छेकपापकं, तत्र ठेकंकल्याणम् उपादेयमित्यर्थः, पापकम्-अकल्याणं हेयमित्यर्थः. ज्ञास्यतिब्बेत्स्यति जन्मना:न्धयन्न किश्चिदपीत्यर्थः, अतो ज्ञानार्थमेव प्रथमं यतनीयम् “हया अन्नाणिणं किया" इत्युक्तेः ॥१०॥
ज्ञानमहत्त्वं पदय सम्प्रति तत्माप्त्युपायमाह-"सोचा जाणइ" इत्यादि । मूलम्-सोचा जाणइ कल्लाणं, सोचा जाणइ पावगं ।
उभयपि जाणई सोचा, जं सेयं तं समायरे ॥११॥ छाया-श्रुत्वा जानाति कल्याणं, श्रुत्वा जानाति पापकम् । __ उभयमपि जानाति श्रुत्वा, यच्छ्यस्तत्समाचरेत् ॥११॥ समस्त क्रियाओंका ग्रहण होता है। अर्थात् सम्यगज्ञानपूर्वक की हुई ही क्रिया सफल होती है, इसलिए मुनि ज्ञानपूर्वक ही क्रियाएँ करते हैं क्योंकि तत्त्व और अतत्त्वके विवेकसे रहित अज्ञानी क्या कर सकता है? अर्थात् कुछ नहीं कर सकता, और जन्मान्धके समान उसे हेय-उपादेयका ज्ञान ही कैसे होसकता है ? अर्थात् नहीं होसकता, अतः पहले ज्ञानके लिए प्रयत्न करना चाहिए। कहा भी है-" ज्ञानके विना क्रिया निरर्थक है " ॥१०॥ ...ज्ञानका महत्व बताकर अब उसकी प्राप्तिका उपाय कहते हैं"सोचा जाणइ.” इत्यादि । થાય છે. અર્થાત્ સભ્યજ્ઞાનપૂર્વક કરેલી ક્રિયા જ સફળ થાય છે. તેથી મુનિ જ્ઞાનપૂર્વક જ ક્રિયાઓ કરે છે. કારણ કે-તત્ત્વ અને અતત્વના વિવેકથી રહિત અજ્ઞાની શું કરી શકે? અર્થાત્ કશું નથી કરી શકે, અને જન્માંધની પેઠે એને હેય-ઉપાદેયનું જ્ઞાન કેવી રીતે થઈ શકે? અર્થાતુ નથી થઈ શકતું, તેથી પહેલાં જ્ઞાનને માટે પ્રયત્ન કરી જોઈએ. કહ્યું છે કે-“જ્ઞાન વિનાની ક્રિયા નિરર્થક છે.” (૧૦)
ज्ञानर्नु महत्व मतावान वे अनी प्रातिना पाय -सोचा जाणइ० त्यादि