Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
- Ram
-
-
--
-
-
-
-
---
-
-
--
------
-
-
-
-
-
-
-
श्रीदशवकालिको फरचरणादिकमविक्षिपन् समवहितो दण्डास्थिति विदध्याद , यतमासीतयतनया-हस्तपादायाचनप्रसारणादिकमकुर्वन् सोपयोगनुपविशेव-दृढासनादिना स्थिरः सनावश्यककार्यमन्तरेण नेतस्ततो भ्राम्येदित्यर्थः, यतं शयीत कामशयनीयादिपरिहारेण स्वप्याद, यतं मुआना यथाकल्पप्राप्ताहारं संयोजनादिमण्डलदोपवर्जनपुरस्सरं 'चपड़-चपड़ इतिशब्दमकुर्वाणोऽभ्यवहरमाणः, यत भापमाणा-निबद्धमुखपत्रिका सन् हितमितमृद्वादिनिरवधभाषयावसरे समालपन् पापकर्म न पनाति-न पनीयात् ॥८॥
किञ्च-'सव्यभूयः' इत्यादि । मूलम् सबभूयप्पभूयस्स, सम्म भूयाइं पासओ।
पिहिआसवस्स दंतस्त, पावकम्मं न बंधई ॥९॥ अर्थात् हाथ-पैर न हिलाता हुआ सावधान होकर दंडकी तरह खड़ा रहे, यतनासे बैठे अर्थात् वृथा हाथ पैर न हिलावे, उपयोग-सहित दृढासन आदिसे बैठे, विना कार्यके इधर उधर न हिले, यतनासे- शयन करे अर्थात् प्रकाम शय्याका परिहार करता हुआ सोवे, यतनासे आहार करे अर्थात् जैसानिरवद्य आहार मिल जाय उसी में सन्तुष्ट रहे और 'चपड़चपड़' आदि शब्द न करते हुए भोजन करे, न भोजनमें राग-द्वेष करे। यतनासे भाषण करे अर्थात् हित मित मधुर और निरवद्यभाषायोले,खुले मुंह न घोले, तथा कर्कश कठोर शब्दोंका उच्चारण नकरे और निष्प्रयोजन न बोले । ऐसा करनेसे पापकर्म नहीं बंधता है ॥८॥
और-'सब्वभूयः' इत्यादि। અર્થાત્ હાથ-પગ ન હલાવે ને દંડની જેમ ઉભું રહે. યતનાથી બેસે અર્થાત વૃથા હાથ-પગ ન હલાવે, ઉપગ સહિત દહાસન આદિથી બેસે, કાર્ય વિના આમતેમ હલે નહિ, ચેતનાથી શયન કરે, તેનાથી આહાર કરે, અર્થાત જે નિરવદ્ય આહાર મળી જાય તેમાં જ સંતુષ્ટ રહે અને “ચપડ-ચપડ અવાજ કર્યા વિના ભજન કરે, ભોજનમાં રાગ-દ્વેષ ન કરે. યતનાથી ભાપણ કરે અથતું હિત મિત મધુર અને નિરવદ્ય ભાષા બોલે, ખુલે મેં બેલે નહિ. એમ કરવાથી પાપકર્મ બંધાતું नथी. (८)
मन-सन्मभूय इत्याहि.