Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीदशवकालिको नुपन्धिनी स्यादिति ज्ञानविरहित केवल क्रियापतिर्लोकानां मा स्म भूदतो ज्ञानस्य क्रियापेक्षया मायम्यं दर्शयति-'पढम नाणं इत्यादि । मूलम्-पढम नाणं तओ दया, एवं चिइ सबसंजए।
अन्नाणी किं काही, किंवा नाही छेय-पावगं ॥१०॥ छाया-प्रथमं ज्ञानं ततो दया, एवं तिष्ठति सर्वसंयतः ।
अज्ञानी किं करिष्यति, किं वा शास्यति छेक-पापकम् ॥१०॥ सावपार्थ:-पढम-पहले नाणं-ज्ञान है तो उसके पश्चात् दयान्दया अर्थाद चारित्र है एवं इसी प्रकार सव्वसंजए-सर्वसंयत साधु चिट्ठइ-आचरण करते हैं, अन्नाणी- सम्यग्ज्ञानसे रहित पुरुष किंकाही क्या कर सकता है कैसे संयम पाल सकता है अर्थात् नहीं पाल सकता ? (और) किं वा कैसे छेयपावर्गउपादेय और हेयको नाही-जान सकता है?, अर्थात् नहीं जान सकता ॥१०॥
टीका-प्रथमम् आदी ज्ञानज्ञायन्ते युध्यन्ते जीवाजीवादयः पदार्या येन यस्माद् यस्मिन् वा तज्ज्ञानं-स्वपरस्वरूपपरिच्छेदलक्षणम् , अपेक्ष्यं भवतीत्याशयः, क्रियामात्रस्य ज्ञानपूर्वकत्वे हि स्वाभीष्टसिद्धिकत्वात् , ततः तदनन्तरं दया-क्लेशाकुलमाणिसंकटमोचनेच्छालक्षणाऽनुकम्पा, दयाशब्देन चात्र क्रियामात्रमुपलक्ष्यते, ज्ञानरहित क्रिया उन्मत्त (पागल) पुरुषकी क्रियाके समान अनर्थको उत्पन्न करती है। 'कोई जीव ज्ञानरहित क्रिया न करे' इस अभिप्रायसे 'पहले ज्ञान फिर क्रिया होनी चाहिए',-इस बातको शास्त्रकार कहते हैं-'पढमं नाणं.' इत्यादि ।
जिससे स्व-परका बोध होता है उसे ज्ञान कहते हैं। वह ज्ञान प्रथम है,क्योंकि जीवआदि नव पदार्थका ज्ञान होने पर ही संयम अर्थात् षड्जीवनिकायकी दयाका पालन हो सकता है। यहाँ दया शब्दसे કિયા ઉન્મત્ત (ગાંડા) પુરૂષની ક્રિયાની પેઠે અનર્થને ઉત્પન્ન કરે છે. કે જીવ જ્ઞાનરહિત ક્રિયા ન કરે એવા હેતુથી પ્રથમ જ્ઞાન પછી ક્રિયા હેવી જોઈએ.’ मा वातने सूत्रा२ ४३ छे-पढमं नाणं० छत्याल.
- જે વડે સ્વપરને બંધ થાય છે. તેને જ્ઞાન કહે છે, એ જ્ઞાન પ્રથમ છે કેમકે જીવ આદિ નવ પદાર્થનું જ્ઞાન થયા પછી જ સંયમ અથત પછવનિકાયની થાન પાલન થઈ શકે છે. અહીં દયા શબ્દથી બધી ક્રિયાઓને ગ્રહણ