Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
m
अध्ययन १ गा. ४ मिक्षायां मिष्यप्रतिज्ञा
गुरु महारानके प्रति शिष्यकी प्रतिज्ञा
सान्वयार्थ:-(हे गुरुमहाराज !) चयं हम च-ऐसी वित्तिवृत्ति-मिक्षावृत्तिको लन्भामो स्वीकार करेंगे (जिससे) कोइय-कोईभी न उवहम्मइउपमर्दित न हो, (साधु ) अहागडेसु-सदाकी भांति गृहस्थद्वारा अपने लिए बनाये हुए भोजनमेंही रीयंते संयम यात्राका निर्वाह करते हैं, जहा-जिस मकार भमरो भौरा पुप्फेसु-फूलोंमें निर्वाह करता है । अर्थात् श्रमण महाराज गृहस्थद्वारा खुदके लिये बनाये हुए आहारसे ही अपनी यात्राका निर्वाह कर लेते हैं ॥ ४ ॥
टीका-एतनाथायाः पूर्वार्दै समुपातं चकारद्वयं क्रमेण यथा-तथा-शब्दार्थवाचकं ततवायमर्थः-वयं च-तथा-तेन रूपेण, वृत्ति-निनोक्तस्वरूपां प्रशस्तां मिक्षा, लप्स्यामहेन्माप्स्यामः स्त्रीकरिष्याम इति यावत् , यथा न कोऽपि अस-स्थावरमाणिमात्रमित्यर्थः उपहन्यते उपद्दतः (उपमर्दितः) भवेत् । एवंविधऐतिग्रहणे सदृष्टान्तहेतुमुपन्यस्यति 'अहा.' इति, अत्र 'यत्' इत्यध्याहार्यम् , तया च-यतः यथाकृतेपु-गृहस्थैरात्मार्थमात्मीयार्थ च सम्पादितेप्वाहारादिषु रीयन्ते गच्छन्ति संयमयात्रा निर्वहन्तीति यावत् 'साधवः' इति शेषः । अत्र गतमपि भ्रमरदृष्टान्तं विस्पष्टमतिपत्तये पुनरुपन्यस्यति 'पुप्फेसु' यथा पुष्पेषु ___ इस गाथाके पूर्वार्द्धमें दो 'च' आये हैं, एकका अर्थ है 'जैसे और दूसरेका अर्थ है 'वैसे, इसलिए इसका अर्थ यह हुआ कि हे भगवन् ! हम वैसेही प्रशस्त भिक्षा ग्रहण करेंगे जैसे (जिस प्रकार)ब्रस या स्थावर जीवको किसीभी प्रकारकी वाधा न पहुँचे, क्योंकि गृहस्थोंद्वारा अपनेलिये या अपने कुटुम्बके लिये बनाये हुए आहारको लेकर ही साधु अपनी संयमयात्राका निर्वाह कर लेते हैं । इसी यातको अधिक स्पष्ट करनेके
આ ગાથાના પૂર્વાર્ધમાં બે વર આવ્યા છે. એક અર્થ છે જેમાં અને બીજાને અર્થ છે “એમ” એ રીતે તેને અર્થ એમ થયું કે--હે ભગવન્! અમે એમ જ (એજ પ્રકારે પ્રશસ્ત ભિક્ષા ગ્રહણ કરીશું કે જેમ જે પ્રકારે) ત્રસ યા સ્થાવર જીવને કેઈ પણ પ્રકારની બાધા ન પહોચે. કારણ કે ગૃહએ પોતાને માટે યા પિતાના કુટુંબને માટે બનાવેલે આહાર લઈને જ સાધુ પિતાની સંયમ-યાત્રાને નિર્વાહ કરી લે છે. એ વાતને વધુ સ્પષ્ટ કરવાને માટે ભ્રમરના દષ્ટાંતને ફરીથી બેવડાવે છે