Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१७३
अध्ययन ३ गा. ५ शय्यातरगृहे कल्प्याकल्प्यविधिः (१) वणम् , (२) लोष्टम् , (३) शिलापट्टकः (पेपणी), (४) शिलापुत्रकः, (४) भस्म, (६) पापाणखण्डम् , (७) इष्टका, (८) धूलिः, (९) पीठम् , (१०) फलकम् (आसनविशेपः), (११) शय्या (शरीरप्रमाणा), (१२) संस्तारकम् (सार्द्धद्वयहस्तप्रमाण आसनविशेषः), (१३) गोमयम् , (१४) सोपधिकशिष्यः, (१५) स्वाध्यायाद्यर्थ मातिहारिकं (पडिहारी) पुस्तकम् , इत्यादीनि । इदमप्यनुसन्धेयम्यस्योपाश्रयस्य स्वामिने निवासशुल्कं दत्त्वा गृहस्थो निवासार्थ साधु निमन्त्रयेत् स उपाश्रयः साधोरकल्प्य इति । उपाश्रयस्यानेकस्वामिनि सति कश्चिदेक एव शय्यातरत्वेन स्थापनीयः, न तु सर्वेऽपि ।
एतादृशशय्यातरस्य पिण्डे चत्वारो भङ्गा भवन्ति, यथा
(१) एकत्र रन्धनम् , एकत्र भोजनम् , तिनका, (२) पत्थर, (३) शिला, (४) लोदी, (५) राख, (६) पत्थरकाटुकड़ा, (७) ईट, (८) धूल, (९) छोटा बाजोट, (१०) फलक (आसन), (११) शय्या (शरीरप्रमाण), (१२) संस्तारक (ढाइ हाथका आसन), (१३) गोयर, (१४) उपधि-सहित शिष्य, (१५) स्वाध्याय आदिके लिए •पडिहारी (चापस दी जानेवाली) पुस्तक आदि । ____ यह भी स्मरण रखना चाहिए कि-जिस उपाश्रयको भाडेपर साधुके लिए खरीदा हो वह उपाश्रय साधुको कल्पनीय नहीं है।
उपाश्रयके अनेक स्वामी हों तो उनमेंसे एक शय्यातर होता है। ऐसे शय्यातरके पिण्डमें चार भंग होते हैं। वे इस प्रकार(१) उसी घरमें बनाना उसी घरमें जीमना।
(1) तमj, (२) ५.५२, (३) शिक्षा, (४) डोटी, (५) २१, (6) पत्थरने। १४, ' (७), (C) धूम, (6) नाना मा४6, (१०) ३०४ (मासन), (११) शय्या (शरीरप्रमाणना), (१२) संता (मढी थर्नु मासन), (१३) छा], (१४) पधि. સહિત શિષ્ય, (૧૫) સ્વાધ્યાય આદિને માટે પડિહારી (પાછી આપી દેવાય તેવી) પુસ્તક આદિ.
એ પણ યાદ રાખવું જોઈએ કે જે ઉપાશ્રય સાધુને માટે ભાડે રાખે હોય તે ઉપાશ્રય સાધુને કપે નહિ.
ઉપાશ્રયના અનેક સ્વામીઓ હોય છે તેમાંથી એક શાતર થાય છે. એવા શય્યાતરના પિંડમાં ચાર પાંગા હોય છે, તે આ પ્રમાણે-(૧) એજ ઘરમાં